यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नखनिष्पावः, पुं, (नखं निष्पवते फलसादृश्येन अनुकरोतीति । निर् + पू + अण् । यद्वा, नख- वत् निष्पावः शिम्बी यस्य ।) निष्पावीभेदः । तत्पर्य्यायः । अङ्गुलिफला २ वृत्तनिष्पाविका ३ ग्राम्या ४ नखगुच्छफला ५ ग्रामजनिष्पावी ६ नखफलिनी ७ । अस्या गुणाः । कषायत्वम् । मधुरत्वम् । कण्ठशुद्धिकरत्वम् । मेध्यत्वम् । दीप- नत्वम् । रुचिकारित्वञ्च । इति राजनिर्घण्टः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नखनिष्पाव¦ पु॰ नखं तत्तुल्यफलतया निष्पुनाति निष्प-णाति निस् + पु--अण्। नखफलिन्याम् राजनि॰।

"https://sa.wiktionary.org/w/index.php?title=नखनिष्पाव&oldid=338819" इत्यस्माद् प्रतिप्राप्तम्