यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नखरः, पुं, क्ली, (नखं रातीति । रा + कः ।) नखः । इत्यमरः । २ । ६ । ८३ ॥ (यथा, साहित्यदपंणे । “किं पुनरलङ्कृतस्त्वं सम्प्रति नखरक्षतैस्तस्याः ॥” अस्त्रविशेषः । यथा, महाभारते । ७ । २९ । १७ । “सकम्पनर्ष्टिनखरा मुषलानि परश्वधाः ॥” तथा, तत्रैव । ६ । १८ । १७ । “पादाताश्चाग्रतोऽगच्छन् धनुश्चर्म्मासिपाणयः । अनेकशतसाहस्रा नखरप्रासयोधिनः ॥”)

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नखरः [nakharḥ] रम् [ram], रम् [नखं राति, रा-क नख बा˚ उणा˚ अर वा] A finger-nail, claw, talon; असौ कुम्भिभ्रान्त्या खरनखरविद्रावित- महागुरुग्रावग्रामः स्वपिति गिरिगर्भे हरिपतिः Bv.1.52.

Comp. आयुधः a tiger.

a lion.

a cock. -आह्वः fragrant oleander (करबीर).

"https://sa.wiktionary.org/w/index.php?title=नखरः&oldid=338894" इत्यस्माद् प्रतिप्राप्तम्