यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नखविष्किर¦ पुंस्त्री॰ नखैर्विकिरति वि + कॄ--क
“बिष्किरःशकुनिर्विकिरो वा” पा॰ सुट् षत्वञ्च। नखैर्विकीर्य्य-[Page3935-b+ 38] भक्षके श्येनादौ
“प्रतुदान् जालपादांश्च कोयष्टिनख-विष्किरान्” अभक्ष्यमांसोक्तौ मनुः
“नखविष्किरान् नखै-र्विकीर्य्य ये भक्षयन्ति तानभ्यनुज्ञातारण्यकुक्कुटादिव्यति-रिक्तान् श्येनादीन्” कूल्लू॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नखविष्किर¦ mfn. (-रः-रा-रं) What tears or rends, (as a bird of prey, &c.) E. नख, and विष्किर what scatters.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नखविष्किर/ नख--विष्किर m. " tearing or rending with the claws " , scratcher Mn. v , 13.

"https://sa.wiktionary.org/w/index.php?title=नखविष्किर&oldid=338971" इत्यस्माद् प्रतिप्राप्तम्