यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नखी, [न्] पुं, (नखमस्त्यस्येति । नख + इनिः ।) सिंहः । इति राजनिर्घण्टः ॥ विदारणक्षम- नखयुक्तपशुमात्रम् । यथा, चाणक्ये । २७ । “नखिनाञ्च नदीनाञ्च शृङ्गिणां शस्त्रपाणिनाम् । विश्वासो नैव कर्त्तव्यः स्त्रीषु राजकुलेषु च ॥”

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नखिन्¦ पु॰ नखः अस्त्यस्य, प्राशस्त्येन बा इनि।

१ सिंहेराजनि॰।

२ व्याघ्रे

३ महानखयुक्तमात्रे त्रि॰।
“नखि-नाञ्च नदीनाञ्च शृङ्गिणां शस्त्रपाणिनाम्। विश्वासोनैव कर्त्तव्यः स्त्रीषु राजकुलेषु च” चाणक्यः।
“भूत्याकेशरिणां सिंहा व्याघ्राश्च नखिनां वराः” हरिवं॰

७३ अ॰। [Page3936-a+ 38]

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नखिन्¦ mfn. (-खी-खिनी-खि) Nailed, clawed, having nails or talons. E. नख, and इनि aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नखिन् [nakhin], a. [नखः अस्त्यस्य-इनि]

Having or armed with nails, claws, &c.

Thorny. -m. Any animal armed with claws, such as a tiger or lion.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नखिन् mfn. having nails or claws

नखिन् mfn. thorny , prickly S3Br.

नखिन् m. a clawed animal , lion L.

"https://sa.wiktionary.org/w/index.php?title=नखिन्&oldid=339079" इत्यस्माद् प्रतिप्राप्तम्