यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नरः, पुं, (नृणातीति । नॄ + अच् ।) मनुष्यः । इत्यमरः । २ । ६ । १ ॥ (यथा, मनुः । १ । ९६ । “बुद्धिमत्सु नराः श्रेष्ठा नरेषु ब्राह्मणाः स्मृताः ॥”) पुरुषः । इति राजनिर्घण्टः ॥ (यथा, देवी- भागवते । ५ । २ । १४ । “यदा कदापि दैत्येन्द्र ! नार्य्यास्ते मरणं ध्रुवम् । न नरेभ्यो महाभाग ! मृतिस्ते महिषासुर ! ॥”) विष्णुः । (महादेवः । यथा, महाभारते । १३ । १७ । ११५ । “गान्धारश्च सुवासश्च तपःसक्तो रतिर्नरः ॥”) अर्ज्जुनः । इति मेदिनी । रे, ५२ ॥ (नर- मुनेरंशजातत्वादस्य तथात्वम् ॥) शङ्कुः । इति लीलावती ॥ * ॥ अथ नरजन्मकारणम् । “पितुः शुक्रोत्तरो नरः ॥” अन्यच्च । सुखबोधे । “विषमायां तिथौ क्षिप्तं कुर्य्याद्बीजन्तु कन्यकाम् । समायां पुरुषं नूनं केचिदाहुर्म्मनीषिणः ॥ चतुरशीतिलक्षान्ते गोजन्मा तत्परं नरः । ततस्तु ब्राह्मणश्च स्यादभयं नात्र संशयः ॥” इति पाद्मोत्तरखण्डे १५ अध्यायः ॥ (स्वनामख्यातो हरेरंशभूतो धर्म्मपुत्त्रःऋषिः । यथा, देवीभागवते । ४ । ५ । १५ । “हरेरंशौ स्थितौ तत्र नरनारायणावृषी । पूर्णं वर्षसहस्रन्तु चक्राते तप उत्तमम् ॥” अस्य विवरणन्तु तत्रैव विशेषतो द्रष्टव्यम् ॥ * ॥ देवयोनिविशेषः । यथा, विष्णुपुराणे । १ । ५ । ५८ । “नरकिन्नररक्षांसि वयःपशुमृगोरगान् ॥”)

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नरः [narḥ], [नॄ-नये-अच्]

A man, male person; संयोजयति विद्यैव नीचगापि नरं सरित् । समुद्रमिव दुर्धर्षं नृपं भाग्यमतः परम् ॥ H. Pr.5; Ms.1.96;2.213.

A man or piece at chess.

The pin of a sun-dial.

The Supreme Spirit, the original or eternal man.

Man's length (= पुरुष. q. v.).

N. of a primitive sage.

N. of Arjuna; see नरनारायण below.

A horse.

(In gram.) A personal termination.

The individual soul (जीवात्मा); Mb.12.28.5.

Comp. अङ्गः the penis.

eruption on the face. -अधमः a wretch, miscreant.-अधिपः, अधिपतिः, -ईशः, -ईश्वरः, -देवः, -पतिः, -पालः a king; नरपतिहितकर्ता द्वेष्यतां याति लोके Pt. नराणां च नराधिपम् Bg.1.27; Ms.7.13; R.2.75;3.42;7.62; Me.39; Y.1.311. -अन्तकः death. -अयनः an epithet of Viṣṇu. नराणामयनं यस्मात् तेन नारायणः स्मृतः Brav.P. -अशः a demon, goblin. -आधारः N. of Śiva. (-रा) the earth.

इतरः a being higher than a man, a god; Bhāg.4.6.9.

an animal.

इन्द्रः a king; R.2.18. नरेन्द्रकन्यास्तमवाप्य सत्पतिं तमोनुदं दक्षसुता इवाबभुः 3.33;6.8; Ms.9.253.

a physician, dealer in antidotes, curer of poisons; तेषु कश्चि- न्नरेन्द्राभिमानी तां निर्वर्ण्य Dk.51; सुनिग्रहा नरेन्द्रेण फणीन्द्रा इव शत्रवः Śi.2.88. (where the word is used in both senses). ˚मार्गः a high street, main road.

a mineralogist; L. D. B.

उत्तमः an epithet of Viṣṇu.

of Buddha. -ऋषभः 'the chief of men', a prince, king. -कपालः a man's skull. -कीलकः the murderer of a spiritual preceptor.-केश(स)रिन् m.

Viṣṇu in his fourth incarnation; cf. नरसिंह below.

the chief of men. -चिह्नम् the moustaches.

देवः the warrior class (क्षत्रिय); शिष्ट्वा वा भूमि- देवानां नरदेवसमागमे Ms.11.82.

a king. -धिः the world.-द्विष् m. a demon, goblin; तेन मूर्धानमध्वंसन्नरद्विषः Bk.15. 94. -नारायणः N. of Kṛiṣṇa. (-णौ dual) originally regarded as identical, but in mythology and epic poetry, considered as distinct beings, Arjuna being identified with Nara and Kṛiṣṇa with Nārāyaṇa. [In some places they are called देवौ, पूर्वदेवौ, ऋषी or ऋषिसत्तमौ. They are said to have been practising very austere penance on the Himālaya, which excited the fear of Indra, and he sent down several damsels to disturb their austerities. But Nārāyaṇa put all of them to shame by creating a nymph called Urvaśī from a flower placed on his thigh who excelled them in beauty; cf. स्थाने खलु नारायणमृषिं विलोभयन्त्यस्तदूरुसंभवामिमां दृष्ट्वा व्रीडिताः सर्वा अप्सरस इति V.1.] -पशुः 'a beast-like man', a beast in human form. -पुङ्गवः 'best of men', an excellent man; शैब्यश्च नरपुङ्गवः Bg.1.5. -बलिः a human sacrifice. -भुज्a. man-eating, cannibal. -भूः f. the Bharatavarṣa,i. e. India. -मानिका, मानिनी, -मालिनी 'manlike woman', a woman with a beard, masculine woman or an amazon. -माला a girdle of skulls. -मेधः a human sacrifice. -यन्त्रम् sun-dial. -यानम्, -रथः, -वाहनम् a vehicle drawn by men, a palanquin; नरयानादवातीर्य Par- ṇāl.4.17; Bhāg.1.59.37.

लोकः 'the world of men', the earth, terrestrial world.

mankind. -वाहनः an epithet of Kubera; विजयदुन्दुभितां ययुरर्णवा घनरवा नर- वाहनसंपदः R.9.11. -विष्वणः a demon, goblin. -वीरः a brave man, hero. -व्याघ्रः, -शार्दूलः an eminent man.-शृङ्गम् 'man's horn', an impossibility, a chimera, non-entity. -संसर्गः human society. -सखः an epithet of Nārayaṇa; ऊरूद्भवा नरसखस्य मुनेः सुरस्त्री V.1.3. -सिंहः, -हरिः 'man-lion', Viṣṇu in his fourth incarnation; cf. तव करकमलवरे नखमद्भुतशृङ्गं दलितहिरण्यकशिपुतनुभृङ्गम् । केशव धृत- नरहरिरूप जय जगदीश हरे ॥ Gīt.1. -सिंहद्वादशी the 12th day in the light half of फाल्गुन. -स्कन्धः a multitude or body of men. -हयम् a fight or enmity between man and horse.

"https://sa.wiktionary.org/w/index.php?title=नरः&oldid=343308" इत्यस्माद् प्रतिप्राप्तम्