यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नवनीतम्, क्ली, (नवं नीयतेऽनेनेति । नी + क्तः ।) गव्यविशेषः । माखन् इति ननी इति च भाषा । तत्पर्य्यायः । नवोद्धृतम् २ । इत्यमरः । २ । ९ । ५२ ॥ सरजम् ३ मन्थजम् ४ हैयङ्गवीनम् ५ । इति रत्नमाला ॥ दधिजम् ६ सारम् ७ हैयङ्ग- वीनकम् ८ । अस्य सामान्यगुणाः । शीतत्वम् । वर्णबलावहत्वम् । सुमधुरत्वम् । वृष्यत्वम् । संग्राहकत्वम् । कफरुचिकारकत्वम् । वातसर्व्वा- ङ्गशूलकाशश्रमनाशित्वम् । सुखकरत्वम् । कान्ति पुष्टिप्रदत्वम् । चक्षुष्यत्वम् । सर्व्वदोषापहर- त्वञ्च ॥ * ॥ नवोद्भवगव्यमाहिषनवनीतगुणाः । बालवृद्धानां प्रशस्तत्वम् । बलकारित्वम् । वात- बर्द्धनत्वञ्च ॥ * ॥ माहिषनवनीतगुणाः । कषा- यत्वम् । मधुरत्वम् । शीतत्वम् । वृष्यत्वम् । बल्यत्वम् । ग्राहित्वम् । पित्तघ्नत्वम् । तुन्दद- त्वञ्च ॥ * ॥ छागनवनीतगुणाः । क्षयकाश- नेत्रामयकफनाशित्वम् । बल्यत्वम् । दीपन- त्वञ्च ॥ * ॥ आविकनवनीतगुणाः । हिमत्वम् । लघुत्वम् । योनिशूले कफे वाते गुदशूले हित- त्वञ्च ॥ * ॥ ऐडकनवनीतगुणाः । क्लिष्टगन्ध- त्वम् । शीतलत्वम् । मेधानाशित्वम् । गुरुत्वम् । पुष्टिस्थौल्यकारित्वम् । मन्दाग्निदीपनत्वञ्च ॥ * ॥ हस्तिनीनवनीतगुणाः । कषायत्वम् । शीतलत्वम् । लघुत्वम् । तिक्तत्वम् । विष्टम्भित्वम् । जन्तुपित्त- कफकृमिनाशित्वञ्च ॥ * ॥ अश्वीनवनीतगुणाः । कषायत्वम् । कफवातनाशित्वम् । चक्षुष्यत्वम् । कटुत्वम् । उष्णत्वम् । ईषद्वातापहारकत्वञ्च ॥ गर्द्दभीनवनीतगुणाः । कषायत्वम् । कफवात- नाशित्वम् । बल्यत्वम् । दीपनत्वम् । पाके लघु- त्वम् । मूत्रदोषनाशित्वञ्च ॥ * ॥ औष्ट्रनवनीत- गुणाः । पाके शीतलत्वम् । व्रणक्रिमिकफास्र- वातनाशित्वफ्व ॥ * ॥ नारीनवनीतगुणाः । रुच्यत्वम् । पाके लघुत्वम् । चक्षुष्यत्वम् । दीप- नत्वम् । सर्व्वरोगविषनाशित्वश्च ॥ * ॥ अथ साधारणनवनीतगुणाः । “शीतं रुच्यनवोद्धृतं सुमधुरं वृष्यञ्च वातापहं कासघ्नं क्रिमिनाशनं कफहरं संग्राहि शूला- पहम् । बल्यं पुष्टिकरं तृषार्त्तिशमनं सन्तापविच्छेदनं चक्षुव्यं श्रमहारि तर्पणकरं दध्युद्भवं पित्तजित् ॥ एकाहाध्युषितं प्रोक्तमुत्तरोत्तरगन्धदम् । अरुच्यं सर्व्वरोगाढ्यं दधिजं तद्धितं स्मृतम् ॥” इति राजनिर्घण्टः ॥ अपि च । गव्यनतनीतगुणाः । “नवनीनं हितं गव्यं वृष्यं वर्णमलाग्निकृत् । संग्राहि वातपित्तासृक् क्षयार्शोऽर्द्दितकासहृत् ॥ तद्धितं बालके वृद्धे विशेषादमृतं शिशोः ॥” * ॥ माहिषनवनीतगुणाः । “नवनीतं महिष्यास्तु वातश्लेष्मकरं गुरु । दाहपित्तश्रमहरं मेदःशुक्रविवर्द्धनम् ॥” अथ पयसो नवनीतस्य गुणाः । “दुग्धोत्थं नवनीतन्तु चक्षुष्यं रक्तपित्तनुत् । वृष्यं बल्यमतिस्निग्धं मधुरं ग्राहि शीतलम् ॥” अथ सद्यःसमुद्धृतनवनीतगुणाः । “नवनीतञ्च सद्यस्कं स्वादु ग्राहि हिमं लघु । मेध्यं किञ्चित् कषायाम्लमीषत्तक्रांशसंक्रमात् ॥” अथ चिरन्तननवनीतगुणाः । “सक्षारकटुकाम्लत्वाच्छर्द्यर्शःकुष्टकारकम् । श्लेष्मलं गुरुमेदस्यं नवनीतं चिरन्तनम् ॥” इति भावप्रकाशः ॥ “नवनीतं नवं वृष्यं ग्राहि वर्णबलाग्निकृत् । चक्षुष्यं बृंहणं स्निग्धं ग्रहण्यर्शोविकारनुत् ॥ क्षीरोत्थितं हिमं ग्राहि रक्तपित्ताक्षिरोगनुत् ॥” इति राजवल्लभः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नवनीत नपुं।

अकृताग्निसंयोगनवोद्धृतम्

समानार्थक:नवनीत

2।9।52।1।5

घृतमाज्यं हविः सर्पिर्नवनीतं नवोद्घृतम्. तत्तु हैयङ्गवीनं यद्ध्योगोदोहोद्भवं घृतम्.।

पदार्थ-विभागः : पक्वम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नवनीत¦ न॰ नवं नीयते स्म नी--क्त। (माखन) पयःसारभेदे तद्भेदगुणादि सुश्रुते
“नवनीतं पुनः सद्यस्कं लघुसुकुमारं मधुरं कषायमीषदम्लं शीतलं मेध्यं दीपनंहृद्यं संग्राहि पित्तानिलहरं वृष्यमविदाहि क्षयकास-श्वासव्रणार्शोऽर्दितापहं गुरुकफमेदीविवर्द्धनं वलकरंवृंहणं शीषघ्रं विशेषतो बालानां प्रशस्यते। क्षीरोत्थंपुनर्नवनीतमुत्कृष्टस्नेहं माधुर्ययुक्तमतिशीतं सौकुमार्यकरंचक्षुष्यं संग्राहि रक्तपित्तनेत्ररोगहरं प्रसादनञ्च”। ( तत्र नवनीतस्य नामानि गुणाश्च भावप्र॰ उक्ता यथा
“म्रक्षणं सरजं हैयङ्गवीनं नवनीतकम्। नवनीतं हितंगव्यं वृष्पं वर्णवलाग्निकृत्। संग्राहि वातपित्तासृक्क्ष-यार्शोऽर्दितकासहृत्। तद्धितं बालके वृद्धे विशेषादमृतंशिशोः। माहिषस्य मुणाः
“नबनीतं महिष्यास्तु वात-श्लेष्मकरं गुरु। दाहपित्तश्रसहरं मेदःशुक्रविवर्द्धनम्”। पयसो नवनीतस्य गुणाः
“दुग्धोत्थं नवनीतं तु चक्षुष्यंरक्तपित्तनुत्। वृष्यं बल्यमतिस्निग्धं मधुरं ग्राहिशीतलम्”। सद्यः समुद्धृतनबनीतगुणाः
“नवनीतन्तुसद्यस्कं स्वाटु ग्राहि हिमं लघु। मेध्यं किञ्चित्कषायाम्लमीषत्तक्रांशसंक्रमात्”। चिरन्तननवनीतगुणाः
“सक्षारकटुकाम्लत्वाच्छर्द्यर्शःकुष्ठकारकम्। श्लेष्मलं गुरु-मेदस्यं नवनीत चिरन्तनम्”। राजनि॰ छाग्यादिनवनीतगुणा उक्ता यथा
“छागन्तु नव्रनीतं स्यात् क्षयकासाक्षिरोगहृत्। कफ-[Page3989-b+ 38] नाशि च बल्यञ्च दीपनं परिकीर्त्तितम्। आविकंनवनीतन्तु हिमं लघु समीरितम्। योनिशूले कफे वातेगुदशूले हितञ्च तत्। ऐडकं नवनीतन्तु क्लिष्टगन्धंसुशीतलम्। पुष्टिस्थौल्यकरं मेधाविनाशि गुरु सम्मतम्। सन्दाग्भिदीपनं तत्तु भिषग्भिः परिकीर्त्तितम्”। ह-स्तिनीनवनीतन्तु कषायं शीतलं लघु। तिक्तं विष्टम्भितत् हन्ति जन्तुपित्तकफकृमीन्। घोटकीनवनीतन्तुकषायं कफवातहृत्। चक्षुष्यमुष्णकटुकमीषद्वातापहार-कर्म्। गर्दभीनवनीतञ्च कषायं कफवातहृत्। पाकेलघु दीपनञ्च वल्यं मूत्रस्य दोषहृत्। औष्ट्रं तु नवनीतंच पाके शीतं प्रकीर्त्तितम्। व्रणकृमिकफार्त्तीनां वातस्यच विनाशनम्। मानबीनवनीतञ्च पाके लघुरुचिप्रदम्। चक्षुष्यं दीपनं ज्ञेयं सर्वरोगविनाशनम्”।
“शीतं रुच्यनवोद्धृतं सुमधुरं कृष्णञ्च वातापहं कासघ्नं कृमिनाशन” कफहरं संग्राहि शूलापहम्। बल्यं पुष्टिकरं तृषा-र्त्तिशमनं सन्तापविच्छेदनम् चक्षुष्यं श्रमहारितर्पण-करं दध्युद्भवं पित्तजित्”।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नवनीत¦ n. (-तं) Fresh butter. E. नव new, and नीत procured from milk, &c.)

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नवनीत/ नव--नीत n. ( नव-)fresh butter Br. MBh. Sus3r. etc.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नवनीत न.
हैयङ्गवीन, ताजा मक्खन, का.श्रौ.सू. 7.2.3० (शालां पूर्वेण तिष्ठन्नभ्यङक्ते कुशेषु नवनीतेन)।

"https://sa.wiktionary.org/w/index.php?title=नवनीत&oldid=500575" इत्यस्माद् प्रतिप्राप्तम्