यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नियोजनम्, क्ली, (नि + युज + ल्युट् ।) नियोगः । (यथा, महाभारते । १२ । ३६४ । २ । “स्मरणीयोऽस्मि भवता संप्रेषणनियोजनैः ॥”) प्रेरणम् । यथा । त्वयैतत् क्रियतामिति क्रियासु नियोजनं प्रेरणम् । इति दुर्गादासः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नियोजन¦ न॰ नि + युज--भावे ल्युट्।

१ प्रेरणे

२ प्रवर्त्तनेभृत्यादेः कर्मकरणाय

३ उपदेशात्मकव्यापारे
“नियोजन-कालेऽष्टाचत्वारिंशतमाद्यानग्निष्ठे” कात्या॰ श्रौ॰

२१ ।

१ ।

८ ।

४ नितरां योजने च
“पाशं कृत्वा प्रतिमुञ्जत्यथातो नि-योजनस्यैव” शत॰ व्रा॰

३ ।

७ ।

३ ।

१३ ।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नियोजन¦ n. (-नं)
1. Ordering, commanding, directing.
2. Uniting, attaching to.
3. Urging, impelling.
4. Fasting. E. नि before, युज् to join, affix भावे ल्युट् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नियोजनम् [niyōjanam], 1 Fastening, attaching.

Ordering, prescribing.

Urging, impelling.

Appointing.

Ved. That with which anything is tied. -नी A halter.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नियोजन/ नि- n. the act of tying or fastening (as to the sacrificial post) S3Br.

नियोजन/ नि- n. that with which anything is tied or fastened AV.

नियोजन/ नि- n. enjoining , urging , impelling , commanding , directing , appointing to( loc. ) MBh. etc.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नियोजन न.
(नि+युज्+ल्युट्) एक मन्त्र के साथ पशु को यज्ञीय यूप में बाँधना, आप.श्रौ.सू.सू. 7.12.9 (पशु.)।

"https://sa.wiktionary.org/w/index.php?title=नियोजन&oldid=478899" इत्यस्माद् प्रतिप्राप्तम्