संस्कृतम् सम्पाद्यताम्

नाम सम्पाद्यताम्

लिङ्ग्म्- सम्पाद्यताम्

अनुवादाः सम्पाद्यताम्

उदाहरणानि सम्पाद्यताम्

कोशप्रामाण्यम् सम्पाद्यताम्

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नृपतिः, पुं, (नॄन् पातीति । पा रक्षणे + डतिः । यद्वा, नृणां पतिः ।) राजा । (यथा, मनुः । ७ । ३४ । “अतस्तु विपरीतश्च नृपतेरजितात्मनः । संक्षिप्यते यशो लोके घृतविन्दुरिवाम्भसि ॥”) कुवेरः । इति शब्दरत्नावली ॥

"https://sa.wiktionary.org/w/index.php?title=नृपतिः&oldid=461755" इत्यस्माद् प्रतिप्राप्तम्