यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नौः, स्त्री, (नुद्यतेऽनयेति । नुद प्रेरणे + “ग्लानु- दिभ्यां डौः ।” उणां २ । ६४ । इति डौः ।) नौका । इत्यमरः । १ । १० । १० ॥ यथा, महा- भारते । १ । १५० । ४ -- ५ । “ततः स प्रेषितो विद्वान् विदुरेण नरस्तदा । पार्थानां दर्शयामास मनोमारुतगामिनीम् ॥ सर्व्ववातसहां नावं यन्त्रयुक्तां पताकिनीम् । शिवे भागीरथीतीरे नरैर्व्विश्रम्भिभिः कृताम् ॥” एतेन यन्त्रवाहिता नौका प्रतीयते । कलेर नौका इति इष्टिम्बोट् इति च यस्याः प्रसिद्धिः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नौ स्त्री।

नौका

समानार्थक:नौ,तरणि,तरि,पोत

1।10।10।2।2

जलोच्छ्वासाः परीवाहाः कूपकास्तु विदारकाः। नाव्यं त्रिलिङ्गं नौतार्ये स्त्रियां नौस्तरणिस्तरिः॥

अवयव : नौकापार्श्वद्वयबन्द्धचालनकाष्ठम्,नौपृष्ठस्थचालनकाष्ठम्

सम्बन्धि2 : नद्यादितरणे_देयमूल्यम्,नाविकः

वृत्तिवान् : नाविकः,वहित्रवाहकः

 : तृणादिनिर्मिततरणसाधनम्, अकृत्रिमजलवाहनम्, काष्ठजलवाहिनी, अर्धनौका

पदार्थ-विभागः : वाहनम्, द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नौ¦ स्त्री नुद--डौ। जलोपरिप्लवनसाधने

१ तरणौ
“नोदके[Page4154-a+ 38] शकटं याति न च नौर्गच्छति स्थले” हितो॰
“स्यन्दनाश्वैःतमे युध्येदनूपे नौद्विपैस्तथा” मनुः
“विप्रक्षत्रविशस्तरन्तिच यया नावा तयैवेतरे” मृच्छ॰

२ यन्त्रचालनीये नैभेदेच
“ततः प्रवासितो विद्वान् विदूरेण नरस्तदा। पार्थानांदर्शयामास मनोमारुतगामिनीम्। सर्ववातसहां नावंयन्त्रयुक्तां पताकिनीम्। शिवे भागीरथीतीरे नरैर्वि-स्रम्भिभिः कृताम्” भा॰ आ॰

१४

९ अ॰। ततः तार्य्ये यत्। नाव्य नावा तार्य्ये व्रीह्यादि यवखादि॰ इक। नाविकनौविशिष्टे त्रि॰। नावा तरति
“नौद्व्यचष्ठन्” ठन्। नाविक नावा तारिणि त्रि॰‘ नावोद्विगाः’ पा॰। नौश-ब्दान्तात् द्विगोष्टच् नतु तद्धितलुकि। द्वाभ्यां नौभ्यामा-गतः द्विनावरूप्यः
“द्विगोर्लुगनपत्ये” पा॰ अचीत्यस्यापक-र्षणात् अत्र हलादेर्न लुक्। पञ्चनावप्रियः उत्तरपद-द्विगुः द्विनावं त्रिनावम् समा॰ द्वि॰। अतद्धितनुकीतिकिं? पञ्चभिर्नौभिः क्रीतः आर्हीयष्ठक् अध्यर्द्धपूर्वेत्या-दिना तस्य लुकि न, द्विनौः इत्येव। अर्द्धं नावःएकदेशितत्पु॰ टच्। अर्द्धनावम् क्लीवत्वं कोषात्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नौ¦ f. (-नौः) A boat, a vessel in general. E. नुद् to send, Una4di aff. डौ।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नौ [nau], f.

A ship, boat, vessel; महता पुण्यपण्येन क्रीतेयं कायनौस्त्वया Śānti.3.1.

N. of a constellation.

Time; नौः काले तरणावपि Nm.

Comp. आरोहः (नावारोहः) a passenger on board a ship.

a sailor. -कर्णधारः a helmsman, pilot. -कर्मन् n. the occupation of a sailor; निषादो मार्गवं सूते दासं नौकर्मजीविनम् Ms.1.34. -क्रमः a bridge of boats. -चरः, -उपजीवकः, -जीविकः a sailor, boatman; यादोनाथः शिवजलपथः कर्मणे नौचराणाम् R.17.81.-तार्य a. navigable, to be traversed in a ship. -दण्डः an oar. -यानम् navigation. -यायिन् a. going in a boat, a passenger; एष नौयायिनामुक्तो व्यवहारस्य निर्णयः Ms.8.49.-वाहः a steersman, pilot, captain. -व्यसनम् shipwreck, naufrage; नौव्यसने विपन्नः Ś.6. -साधनम् fleet, navy; वङ्गानुत्खाय तरसा नेता नौसाधनोद्यतान् R.4.36.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नौ encl. acc. dat. gen. du. of 1st pers. pron. (See. Pa1n2. 8-1 , 20 ) RV. etc. ( VS. also णौ; See. VPra1t. iii , 85 ).

नौ f. a ship , boat , vessel RV. etc.

नौ f. (in astrol. ) N. of a partic. appearance of the moon or of a constellation Var.

नौ f. = वाच्Nir. i , 11 (either because prayer is a vessel leading to heaven or fr. नु4 , " to praise ").([ cf. 2. नावand 7. नु; Gk. ? , ? , etc. ; Lat. na1vis , nau-ta , nau-fragus etc. ; Icel. no4r ; (?) Germ. Nachen.])

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the boat in the Ocean; in the river; फलकम्:F1: वा. 6. २७; ५२. ८६; १०८. ३७.फलकम्:/F illustrative of the earth floating on waters. फलकम्:F2: Vi. I. 4. ४६.फलकम्:/F

--(महीमयी) the divine boat given to Manu (Vaivasvata) by विष्णु in the shape of a fish to be tied to its horn; फलकम्:F1: M. 1. ३०-32; भा. I. 3. १५.फलकम्:/F in the deluge it rescued the sun, moon, ब्रह्मा, नर्मदा, sage मार्कण्डेय, शिव, the Vedas, पुराणस् and other Vidyas from ruin; फलकम्:F2: M. 2. १०-15.फलकम्:/F Druhyu to ply the ocean with. फलकम्:F3: Ib. ३३. २०.फलकम्:/F

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Nau is the regular word in the Rigveda[१] and later[२] for a ‘boat’ or ‘ship.’ In the great majority of cases the ship was merely a boat for crossing rivers, though no doubt a large boat was needed for crossing many of the broad rivers of the Panjab as well as the Yamunā and Gaṅgā. Often no doubt the Nau was a mere dug-out canoe (dāru).[३] It is certainly against the theory[४] of the existence in Vedic times of an extensive sea trade that there is no mention of any of the parts of a ship, such as masts and sails, except the oar (Aritra), Yet there are some allusions indicating a trade more extensive than that implied by boats used for crossing rivers. The Atharvaveda[५] compares the ruin of a kingdom where Brahmins are oppressed to the sinking of a ship which is leaking (bhinnā); though the language here employed can be made to fit the theory that the ship was only a canoe, it cannot naturally be so interpreted. Moreover, there is mention made in the Rigveda[६] of men who go to the ocean (Samudra) eager for gain (saniṣyavaḥ). It is not altogether satisfactory to restrict such references with Zimmer[७] to the broad stream of the Indus after the union of that river with the tributaries of the Panjab. In the Rigveda[८] too it is said that the Aśvins rescued Bhujyu in the ocean with a ship of a hundred oars (śatāritra). It is not easy to refuse to recognize here the existence of larger vessels with many oars used for sea voyages. The Baudhāyana Dharma Sūtra,[९] at any rate, clearly refers to maritime navigation. See also Samudra.

  1. i. 131, 2;
    ii. 39, 4;
    viii. 42, 3;
    83, 3, etc.
  2. Av. ii. 36, 5;
    v. 19. 8;
    Taittirīya Saṃhitā, v. 3, 10, 1;
    Vājasaneyi Saṃhitā, x. 19;
    Aitareya Brāhmaṇa, iv. 13;
    vi. 6. 21;
    Śatapatha Brāhmaṇa, i. 8, 1, 4;
    iv. 2, 5, 10, etc.
  3. Rv. x. 155, 3.
  4. Wilson, Rigveda, 1, xli.
  5. v. 19, 8. Cf. Hopkins, American Journal of Philology, 19, 139. So perhaps the passage, Rv. i. 32, 8, nadaṃ na bhinnam, refers to a ship. See Naḍa.
  6. Rv. i. 56, 2;
    iv. 55, 6.
  7. Altindisches Leben, 22, 23.
  8. i. 116, 3 et seq.
  9. i. 2, 4;
    ii. 2, 2. But it is not of very early date.

    Cf. Zimmer, op. cit., 255-257.
"https://sa.wiktionary.org/w/index.php?title=नौ&oldid=500733" इत्यस्माद् प्रतिप्राप्तम्