यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्कणः, पुं क्लीं, (पचति श्वादिनिकृष्टमांसमिति । पच् + क्विप् । पक् शवरः तस्य कणः कलह- शब्दः कोलाहलशब्दो वा यत्र ।) शवरा- लयः । इत्यमरः ॥ २ । २ । २० ॥ (यदुक्तम् । “मध्येविन्ध्याटवि पुरा पक्वणस्थजनाग्रणीः । पल्लीपतिरभूदुग्रः पिङ्गाक्ष इति विश्रुतः” ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्कण पुं।

भिल्लग्रामः

समानार्थक:पक्कण,शबरालय

2।2।20।2।3

ग्रामान्तमुपशल्यं स्यात्सीमसीमे स्त्रियामुभे। घोष आभीरपल्ली स्यात्पक्कणः शबरालयः॥

स्वामी : शबरः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्कण¦ पु॰ पचति पच--क्विप् कण--अच् कर्म॰। शवरालये अमरः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्कण¦ mn. (-णः-णं) The residence of low or outcast tribes. E. पच् to cook, कण् aff. and क substituted for च।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्कणः [pakkaṇḥ], 1 The hut of a Chāṇḍāla or barbarian; (विश्वामित्रस्य संवादं चाण्डालस्य च पक्कणे Mb.12.141.12.

A village of the barbarians.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्कण m. n. the hut of a चाण्डालor any outcast , a village inhabited by savages or barbarians MBh. Ka1d.

"https://sa.wiktionary.org/w/index.php?title=पक्कण&oldid=405019" इत्यस्माद् प्रतिप्राप्तम्