यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्षकः, पुं, (पक्ष इव प्रतिकृतिः । “इवे प्रति- कृतौ” । ५ । ३ । ९६ । इति कन् ।) पक्ष- द्वारम् । पार्श्वद्वारम् । इत्यमरः । २ । २ । १४ ॥ खडकीद्वार इति भाषा । पाश्बमात्रम् । इति मेदिनी ॥ सहायः । इति शब्दरत्नावली ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्षक पुं।

पार्श्वद्वारम्

समानार्थक:पक्षद्वार,पक्षक

2।2।14।1।4

प्रच्छन्नमन्तर्द्वारं स्यात्पक्षद्वारं तु पक्षकम्. वलीकनीध्रे पटलप्रान्तेऽथ पटलं छदिः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्षक¦ पु॰ पक्ष इव कायति कै--क।

१ पार्श्वद्वारे (खिडकी)अमरः।

३ पार्श्वमात्रे गेदि॰।

३ सहाये शब्दर॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्षक¦ m. (-क)
1. A private or back door.
2. A side.
3. A sidesman, an associate, a confederate or partisan. E. कन् added to the preceding.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्षकः [pakṣakḥ], 1 A side-door.

A side; गजपतिमधिरोहः पक्षक- व्यत्ययेन Śi.11.7.

An associate, a partisan (at the end of comp.).

A fan.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्षक m. a wing( ifc. ; See. स-)

पक्षक m. N. of the number two Hcat.

पक्षक m. a fan Gal.

पक्षक m. a side door L.

पक्षक m. a side S3is3.

पक्षक m. a partisan L.

"https://sa.wiktionary.org/w/index.php?title=पक्षक&oldid=405214" इत्यस्माद् प्रतिप्राप्तम्