यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्षजः, पुं, (पक्षे शुक्लपक्षे जायते इति । पक्ष + जन् + ड ।) चन्द्रः । इति त्रिकाण्डशेषः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्षज¦ पु॰ पक्षे शुक्ले जायते जन--ड।

१ चन्द्रे त्रिका॰

२ पक्षेजातमात्रे त्रि॰। पक्षजन्माप्यत्र शब्दरत्ना॰

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्षज¦ mfn. (-जः-जा-जं) Produced in a fortnight, &c. m. (-जः) The moon. E. पक्ष a fortnight, and ज born.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्षज/ पक्ष--ज m. " produced in half a month " , the moon (also -जन्मन्) L.

पक्षज/ पक्ष--ज m. N. of partic. clouds VP.

"https://sa.wiktionary.org/w/index.php?title=पक्षज&oldid=405270" इत्यस्माद् प्रतिप्राप्तम्