यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्षद्वारम्, क्ली, (पक्षे पार्श्वे स्थितं द्वारम् ।) पार्श्व- द्वारम् । इत्यमरः । २ । २ । १४ ॥ खडकीद्वार इति भाषा ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्षद्वार नपुं।

पार्श्वद्वारम्

समानार्थक:पक्षद्वार,पक्षक

2।2।14।1।3

प्रच्छन्नमन्तर्द्वारं स्यात्पक्षद्वारं तु पक्षकम्. वलीकनीध्रे पटलप्रान्तेऽथ पटलं छदिः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्षद्वार¦ न॰ पक्षे षर्श्वे द्वारम्। (खिडकौ) पार्श्वस्थे द्वारे अमरः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्षद्वार¦ n. (-रं) A private entrance, an inner or back door. E. पक्ष a a side, and द्वार a door.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्षद्वार/ पक्ष--द्वार n. a side or inner or back door , private entrance Mr2icch.

"https://sa.wiktionary.org/w/index.php?title=पक्षद्वार&oldid=405343" इत्यस्माद् प्रतिप्राप्तम्