यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्षधरः, पुं, (पक्षं धरति धारयतीति वा । धृ + अच् ।) चन्द्रः । इति जटाधरः ॥ पक्षधारण- कर्त्तरि, त्रि ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्षधर¦ पु॰ पक्षं धारयति धृ--अच्।

१ चन्द्रे जटाध॰ पक्षंपञ्चदशतिथ्यात्मककालम् तत्तिथिमानादिकं धारयति अच्तत्स्मारके

२ विद्वद्भेदे स हि चिन्तमण्यालोकं प्रसन्न-राघवनाटकं च चकार तस्य जयदेवेति नामा{??}रम्पक्षस्थतिथिमानादिधारणाशक्तिमत्त्वात्तस्य तथाप्रसिद्धिः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्षधर¦ mfn. (-रः-रा-रं) Who or what has a part or side, a wing, &c. m. (-रः)
1. The moon.
2. A bird.
3. A partisan.
4. An elephant strayed from the herd. E. पक्ष a half month, धर who has.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्षधर/ पक्ष--धर mfn. having wings(See. m. )

पक्षधर/ पक्ष--धर mfn. taking the side of , clinging to( gen. or loc. ) MBh.

पक्षधर/ पक्ष--धर m. a bird Hariv.

पक्षधर/ पक्ष--धर m. an elephant that has strayed from the herd L.

पक्षधर/ पक्ष--धर m. the moon L. (See. -चर)

पक्षधर/ पक्ष--धर m. N. of जयदेव(author of the तत्त्व-चिन्तामण्य्-आलोक) Cat.

"https://sa.wiktionary.org/w/index.php?title=पक्षधर&oldid=405347" इत्यस्माद् प्रतिप्राप्तम्