यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्षपातिता, स्त्री, (पक्षपातिनः साहाय्यकारिणो भावः । पक्षपातिन् + तल् ।) सहायता । यथा, -- “न सुवर्णमयी तनुः परं ननु किं वागपि तावकी तथा । न परं पथि पक्षपातिता ऽनवलम्बे किमु मादृशेऽपि सा” ॥ इति नैषधे । २ । ५२ ॥ (पक्षयोः पातो विद्यतेऽस्य इति पक्षपाती खगस्तस्य भावः । पक्षपातनञ्च ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्षपातिता¦ स्त्री पक्षपात + अस्त्यर्थे इनि तस्य भावः तल्।

१ साहाय्यकरणायाभिनिवेशे

२ पक्षाभ्यां पतने च
“न परंपथि पक्षपातिनाऽनवलम्बे किमु मादशेऽपि सा” नैषधम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्षपातिता¦ f. (-ता) Adherence, friendship, fellowship. E. पक्षपातिन्, and तल aff.; also with त्व, पक्षपातित्वं।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्षपातिता/ पक्ष--पा f. Ra1jat. Naish.

"https://sa.wiktionary.org/w/index.php?title=पक्षपातिता&oldid=405388" इत्यस्माद् प्रतिप्राप्तम्