यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्षान्तः, पुं, (पक्षस्य अन्तो यत्र काले ।) अमा- वस्या । पूर्णिमा । तत्पर्य्यायः । पञ्चदशी २ । इत्यमरः । १ । ४ । ७ ॥ अर्केन्दुविश्लेषः ३ पर्ष्व ४ । इति राजनिर्घण्टः ॥ पक्षावसरः ५ । इति शब्दरत्नावली ॥ (अस्मिन् यात्रा निष्फला भवति । यदुक्तं ज्योतिस्तत्त्वे । ‘पक्षान्ते निष्फला यात्रा मासान्ते मरणं ध्रुवम्’ ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्षान्त पुं।

पक्षान्ततिथिः

समानार्थक:पक्षान्त,पञ्चदशी

1।4।7।2।1

स पर्वसन्धिः प्रतिपत्पञ्चदश्योर्यदन्तरम्. पक्षान्तौ पञ्चदश्यौ द्वे पौर्णमासी तु पूर्णिमा॥

पदार्थ-विभागः : , द्रव्यम्, कालः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्षान्त¦ पु॰ पक्षस्यान्तो यत्र काले।

१ अमावास्यायां

२ पूर्णि-नायाञ्च तिथौ
“पक्षान्ते निष्फला यात्रा मासान्ते मरणंध्रुवम्” ज्यो॰ त॰।

६ त॰।

३ पक्षस्यावसाने च।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्षान्त¦ m. (-न्तः) The fifteen and last day of either half month, new or full moon. E. पक्ष a fornight, and अन्त end. [Page411-a+ 60]

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्षान्त/ पक्षा m. the end of the wings of an army arranged in the shape of a bird MBh.

पक्षान्त/ पक्षा m. the last or 15th तिथिof either half month , new or full moon Gobh. Mn. etc.

"https://sa.wiktionary.org/w/index.php?title=पक्षान्त&oldid=405565" इत्यस्माद् प्रतिप्राप्तम्