यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्ष्मल¦ त्रि॰ पक्ष्मन् + सिध्मा॰ मत्वर्थे इलच्। पक्ष्मयुक्ते

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्ष्मल [pakṣmala], a.

Having strong, long or beautiful eyelashes; पक्ष्मलाक्ष्याः Ś.3.24.

Hairy, shaggy; मृदितपक्ष्मल- रल्लकाङ्गः Śi.4.61.

Downy, soft. -Comp. -दृश् f. a woman with long eyelashes.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्ष्मल mf( आ)n. having long eyelashes Ka1v. Sus3r.

पक्ष्मल mf( आ)n. having long or thick hair , hairy , shaggy S3is3.

पक्ष्मल mf( आ)n. downy , soft Ka1d. Ba1lar.

"https://sa.wiktionary.org/w/index.php?title=पक्ष्मल&oldid=405858" इत्यस्माद् प्रतिप्राप्तम्