यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पङ्कः, पुं, क्ली, (पच्यत्रे व्याप्यते क्लिद्यते वाऽनेन । पच् + घञ् कुत्वं च ।) कर्द्दमः । पा~क् इति भाषा । (यथा, हितोपदेशे । १ । ६२ । “कङ्कणस्य तु लोभेन मग्नः पङ्के सुदुस्तरे । वृद्धव्याघ्रेण संप्राप्तः पथिकः संमृतो यथा” ॥ पच्यते व्यक्तीक्रियते दुःखमनेन । पचि विस्तारे व्यक्तीकरणेच । पचधातोरिदित्वात् नुम् । “हल- श्चेति” । ३ । ३ । १२१ । करणे घञ् ततो घित्त्वात् चस्य कुत्वम् ।) पापम् । इत्यमरः । १ । ४ । २३ ॥ (यथा, अम्बाष्टके । ६ । “न्यङ्का- करे वपुषि कङ्कादिरक्तपुषि कङ्कादिपक्षिविषये त्वं कामनामयसि किं कारणं हृदय ! पङ्कारि- मेहि गिरिजाम् ॥”) पूर्ब्बस्य गुणाः । पित्तास- दाहनाशित्वम् । भग्नक्षयहितत्वम् । हिमत्वञ्च । इतिराजवल्लभः ॥ शोथघ्नत्वम् । सरत्वञ्च । इति भावप्रकाशः ॥

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पङ्कः [paṅkḥ] कम् [kam], कम् [पञ्च्-विस्तारे कर्मणि करणे वा घञ् कुत्वम्]

Mud, clay, mire; अनीत्वा पङ्कतां धूलिमुदकं नावतिष्ठते Ś.2.34; पङ्कक्लिन्नमुखाः Mk.5.14; Ki.2.6; R.16.3.

Hence a thick mass, large quantity; कृष्णागुरुपङ्कः K.3.

A slough, quagmire.

Sin.

Ointment, unguent; पङ्को$रुणः सुरभिरात्मविषाण ईदृक् Bhāg.5.2.11. -Comp. -कर्वटः a marsh, an alluvium. -करिः a lapwing. -क्रीडः, क्रीडनकः a hog. -ग्राहः a Makara or crocodile. -छिद्m. the clearing-nut tree, (कतक, the fruit of which is used in purifying muddy water); मन्दो$प्यमन्दतामेति संसर्गेण विपश्चितः । पङ्कच्छिदः फलस्येव निकषेणाविलं पयः ॥ M.2.8.-जम् a lotus. (-जः) the Sārasa bird. -˚जः, -˚जन्मन् m. an epithet of Brahmā. ˚कोशः a lotus-bud; (स्तनद्वयम्) तिरश्चकार भ्रमराभिलीनयोः सुजातयोः पङ्कजकोशयोः श्रियम् R.3.8. ˚नाभः an epithet of Viṣṇu; सुतो$भवत् पङ्कजनाभकल्पः R.18. 2. -जन्मन् n. a lotus. (-m.) the Sārasa bird. -दिग्ध a. soiled with mire or mud. -भाज् a. sunk in mud.-भारक a. muddy, soiled. -मण्डुकः a bivalve conch.-रुह् n., -रुहम् a lotus. -वासः a crab. -शू (सू) रण the fibrous edible root of a lotus.

"https://sa.wiktionary.org/w/index.php?title=पङ्कः&oldid=405904" इत्यस्माद् प्रतिप्राप्तम्