यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पङ्ककर्व्वट¦ m. (-टः) Soft mud, especially such as is left by the retiring of floods, or on the banks of a river, a marsh, a quagmire. E. पङ्क mud, कर्व्वट the capital of a district.

"https://sa.wiktionary.org/w/index.php?title=पङ्ककर्व्वट&oldid=405912" इत्यस्माद् प्रतिप्राप्तम्