यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पङ्कग्राहः, पुं, (पङ्केस्थितो ग्राहः जलजन्तुभेदः ।) मकरः । इति हारावली ॥

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पङ्कग्राह/ पङ्क--ग्राह m. the marine monster मकरL.

"https://sa.wiktionary.org/w/index.php?title=पङ्कग्राह&oldid=405954" इत्यस्माद् प्रतिप्राप्तम्