यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पङ्कणः, पुं, (पङ्के मांसादिनिमित्तके पापाचार- कर्म्मणि कणः (कलहो यस्य सः । पृषोदरादित्वात् साधुः ।) पक्वणः । शवरालयः । इति शब्द- रत्नावली ॥

"https://sa.wiktionary.org/w/index.php?title=पङ्कणः&oldid=145930" इत्यस्माद् प्रतिप्राप्तम्