यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पण, ङ व्यवहृतौ । स्तुतौ । इति कविकल्पद्रुमः ॥ (भ्वां-आत्मं-सकं-सेट् ।) व्यवहृतौ व्यवहारे । ङ, पणते । पणायति पणायते आयान्तत्वादुभय- पदमिति वोपदेवः । प्राणानामपणिष्टासौ अत्र कर्म्मणि षष्ठी । स्तुतौ तु पणायति पणायते विष्णुं धीरः । अरे तु द्बयोरर्थयोरेव आयस्या- प्राप्तिपक्ष आत्मनेपदमेव । अपणिष्ट पेणे पणिता पणिषीष्ट पणिष्यते अपणिष्यत् । इति दुर्गादासः ॥

पणः, पुं, (पण्यतेऽनेन । पण व्यवहारे + “नित्यं पणः परिणामे ।” ३ । ३ । ६६ । इति अप् ।) कार्षिकताम्रिकः । स तु पञ्चकृष्णलमाषकारब्ध- ताम्रकर्षकृतव्यवहारद्रव्यम् । पूर्ब्बं हि ताम्र- रक्तिकायाः कपर्द्दक एको मूल्यमिति अशीति- वराटमूल्यः । लोके तूपचारात् कार्षापणवत् पणव्यपदेशो मूल्य एव । निर्व्वेशः । भृतिः । (पणो ग्लहोऽस्त्यस्मिन् । पण + “अर्श आदिभ्यो ऽच् ।” ५ । २ । १२७ । इत्यच् ।) द्यूतम् । म्लहः । आड् इति होड् इति वाजि इति च भाषा । (यथा, आर्य्यासप्तशती । ३५४ । “प्रतिभूः शुको विपक्षे दण्डः शृङ्गारसंकथागुरुषु । पुरुषायितं पीणस्तद्बाले परिभाव्यतां दायः ॥” पण्यते व्यवह्रियते इति । “पुंसि संज्ञायां घः प्रायेण ।” ३ । ३ । ११८ । इति घः ।) मूल्यम् । धनम् । इत्यमरभरतौ ॥ कार्षापणः । (यथा, मनुः । ८ । २२४ । “यस्तु दोषवतीं कन्यामनाख्याय प्रयच्छति । तस्य कुर्य्यान्नृपो दण्डं स्वयं षण्णवतिं पणान् ॥”) क्रय्यशाकाट्टिका । व्यवहारः । इति मेदिनी ॥ विंशतिगण्डकः । इति हेमचन्द्रः ॥ शौण्डिकः । इति जटाधरः ॥ गृहम् । इति शब्दमाला ॥ (पणते अधिकारिभेदेन सुखभोगादिकं व्यव- हरति साधकस्य मुकृत्यनुसारेण वैकुण्ठवासादि- फलं प्रददातीत्थर्थः । पचाद्यच् । यद्वा, पण्यते स्त्रूयते यः । पण स्तुतौ “पुंसीति संज्ञायां घः प्रायेण ।” ३ । ३ । ११८ । इति घः । विष्णुः । यथा, महाभारते । १३ । १४९ । ११५ । “ऊर्ड्घगः सत्पथाचारः प्राणदः प्रणवः पणः ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पण पुं।

ताम्रकृतकार्षापणः

समानार्थक:पण

2।9।88।1।3

कार्षापणः कार्षिकः स्यात् कार्षिके ताम्रिके पणः। अस्त्रियामाढकद्रोणौ खारी वाहो निकुञ्चकः॥

पदार्थ-विभागः : धनम्

पण पुं।

वेतनम्

समानार्थक:कर्मण्या,विधा,भृत्या,भृति,भर्मन्,वेतन,भरण्य,भरण,मूल्य,निर्वेश,पण

2।10।38।2।5

कर्मण्या तु विधाभृत्याभृतयो भर्म वेतनम्. भरण्यं भरणं मूल्यं निर्वेशः पण इत्यपि॥

वृत्तिवान् : वेतनोपजीविः

पदार्थ-विभागः : धनम्

पण पुं।

द्यूतक्रीडनम्

समानार्थक:द्यूत,अक्षवती,कैतव,पण,दुरोदर,आकर्ष

2।10।44।2।4

स्युर्लग्नकाः प्रतिभुवः सभिका द्यूतकारकाः। द्यूतोऽस्त्रियामक्षवती कैतवं पण इत्यपि॥

अवयव : अक्षः

वृत्तिवान् : द्यूतकृत्

पदार्थ-विभागः : , क्रिया

पण पुं।

द्यूते_लाप्यमानः

समानार्थक:पण,ग्लह,दुरोदर

2।10।45।1।1

पणोऽक्षेषु ग्लहोऽक्षास्तु देवनाः पाशकाश्च ते। परिणायस्तु शारीणां समन्तान्नयने स्त्रियाम्.।

पदार्थ-विभागः : धनम्

पण पुं।

भृतिः

समानार्थक:पण,निर्वेश,भिक्षा

3।3।46।2।1

कणोऽतिसूक्ष्मे धान्यांशे सङ्घाते प्रमथे गणः। पणो द्यूतादिषूत्सृष्टे भृतौ मूल्ये धनेऽपि च॥

पदार्थ-विभागः : धनम्

पण पुं।

धनम्

समानार्थक:पण,स्व,वसु

3।3।46।2।1

कणोऽतिसूक्ष्मे धान्यांशे सङ्घाते प्रमथे गणः। पणो द्यूतादिषूत्सृष्टे भृतौ मूल्ये धनेऽपि च॥

पदार्थ-विभागः : धनम्

पण पुं।

द्यूतादिषूत्सृष्टः

समानार्थक:पण

3।3।46।2।1

कणोऽतिसूक्ष्मे धान्यांशे सङ्घाते प्रमथे गणः। पणो द्यूतादिषूत्सृष्टे भृतौ मूल्ये धनेऽपि च॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पण¦ व्यवहारे (क्रयविक्रयादौ)स्तुतौ च भ्वा॰ आ॰ सक॰ सेट्। देवने अक॰ अर्चने निषण्टुः। स्मार्थे आय वा स्तुतौ पर॰पणायति ते पणते व्यवहारे तु षणायति इत्येक। आर्द्धधातुके अस्मात् वा आय। अपणायीत् अपणा-यिष्ट अपणिष्ट। क्रयविक्रयार्थे च अस्य कर्मणिशेषत्वेन विवक्षिते षष्ठो तस्याश्च न समासः शतस्यषणायते
“व्यवहृपणोः समर्थयोः” पा॰ द्यूते॰ क्रयवि-क्रयव्यवहारे चानयोस्तुल्यात्रर्थता शतस्य पणनम्। स्तुतौ तु समासः बाह्मणपणम्” सि॰ कौ॰ प्रत्ययान्त-त्वात् भावे अ पणाया।

पण¦ पु॰ पण--कर्मणि
“नित्यं पणः परिमाणे” पा॰ अप्।

१ कर्षमितताम्रे
“ताम्रिकः कार्षिकः पणः” याज्ञ॰
“अ-शीतिभिर्वराटकैः पण इत्यभिधीयते” भविष्यत्पु॰उक्तेवु

२ अशीतिवणटकेषु
“वराटकानां दशकद्वयं॰ यत्सा काकिणी त्यश्च पणश्चतस्रः” लीला॰। भावे अप्

३ निर्वेशे

४ भृवौ

५ द्यूते ग्लहे (वाजि)

६ मूल्ये

७ धनेच

८ कार्षापणे

९ क्रय्यशालायाम्

१० व्यवहारे मेदि॰कर्त्तरि अच्।

११ क्रयविक्रयादिकारके त्रि॰

१२ शौ-ण्डिके पु॰ जटा॰ आधारे अप्।

१२ गृहे शब्दमाला

१४ विष्णौ पु॰
“प्राणदः प्रणवः पणः” विष्णुस॰
“पण-तिर्व्यवहारार्थः तत्कुर्वन् पणः
“सर्वाणि रूपाणि वि-चिन्त्य धीरोनामानि कृत्वाभिवदन् य आस्ते” इतिश्रुतेः पुण्यानि कर्माणि सगृह्याधिकारिभ्यस्तत्फलं प्रय-च्छन् लक्षणया वा पणः” भा॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पण¦ r. 1st cl. (पणते) also 10th. cl. (पणयति)
1. To negociate, to treat or transact business.
2. To bet or stake at play. (पणायति) To praise. व्यवहारे स्तुतौच भ्वा० आ० सक० सेट् |

पण¦ m. (-णः)
1. Measure of account, in cowries or shells, twenty ganda4s or eighty cowries; also a weight of copper of similar value.
2. Wages or hire.
3. A stake at play, a bet, a wager.
4. Gaming, playing.
5. Playing with dice.
6. Price.
7. Wealth, property
8. A commodity for sale.
9. Business.
10. A distiller.
11. A house, a dwelling.
12. A stipulation, a treaty.
13. A vendor.
14. A shop. E. पण् to do business, aff. अप् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पणः [paṇḥ], 1 Playing with dice or for a stake.

A game played for a stake, bet, wager; सपणश्चेद्विवादः स्यात्तत्र हीनं तु दापयेत् Y.2.18; दमयन्त्याः पणः साधुर्वर्तताम् Mb.

The thing staked.

A condition, compact, agreement; संधिं करोतु भवतां नृपतिः पणेन Ve.1.15; 'a stipulation, treaty'; H.4.118,119.

Wages, hire.

Reward.

A sum in coins or shells.

A particular coin equal in value to 8 cowries; अशीतिभिर्वराटकैः पण इत्यभिधीयते; ततो$रिसैन्या- दानीतान् सौवर्णान् राजतान् पणान् Śiva B.23.3.

Price.

Wealth, property; आरोपणेन पणमप्रतिकार्यमार्यस्त्रैयम्बकस्य धनुषो यदि नाकरिष्यत् Mv.1.27.

A commodity for sale.

Business, transaction; निरस्य समयं सर्वे पणो$स्माकं भविष्यति Mb.3.7.9.

A shop.

A seller, vendor.

A distiller.

A house.

Expense of an expedition.

A handful of anything.

An epithet of Viṣṇu.-Comp. -अङ्गना, -स्त्री a prostitute, harlot; शोभा हि पणस्त्रीणां सदृशजनसमाश्रयः कामः Mk.8.33. -अयः Acquisition of profit; न चोपलेभे वणिजां पणायान् Bk.3.27. -अर्पणम् making an agreement, a contract. -कर्मन् n. A solemn contract; पणकर्मणा संहितान् अपसर्पान् Kau. A.1.14. -क्रिया Putting in a stake, contest for. -ग्रन्थिः a market, fair.

बन्धः making a treaty of peace (संधि); पणबन्धमुखान् गुणानजः षडुपायुङ्क्त समीक्ष्य तत्फलम् R.8.21;1.86.

an agreement, stipulation (यदि भवानिदं कुर्यात्तर्हीदमहं भवते दास्यामीति समयकरणं पणबन्धः Manoramā).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पण m. ( ifc. f( आ). )play , gaming , playing for a stake , a bet or a wager (with gen. ; loc. or ifc. ; पणं-कृ, to make a bet ; पणे नि-अस्, to stake at play) Ya1jn5. MBh. R. etc.

पण m. a compact stipulation , agreement , treaty Katha1s. Vet. Hit.

पण m. the thing staked or the sum played for , wages , hire , reward MBh. Mr2icch. Katha1s.

पण m. a weight of copper used as a coin (= 20 माषs = 4 काकिनीs) Mn. Ya1jn5.

पण m. a partic. measure Pa1n2. 3-3 , 66 (" a handful " Sch. )

पण m. a commodity for sale L.

पण m. price L.

पण m. wealth , property L.

पण m. business L.

पण m. a publican or distiller L.

पण m. a house , dwelling( गृहw.r. for ग्लह?) L.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a coin. M. २२७. १४. [page२-280+ २६]

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Paṇa, with Pratipaṇa, is found in a hymn of the Atharvaveda[१] denoting the process of bargaining and selling. The root paṇ, from which the word is derived, is employed in the later Saṃhitās and the Brāhmaṇas,[२] while Paṇana in the Śatapatha Brāhmaṇa[३] denotes ‘trafficking.’ Cf. Vaṇij.

  1. iii. 15, 4. 6 (in the Paippalāda recension;
    Whitney, Translation of the Atharvaveda, 112).
  2. Vājasaneyi Saṃhitā, viii. 55;
    Śatapatha Brāhmaṇa, iii. 3, 3, 1 et seq.;
    Aitareya Brāhmaṇa, i. 27. Cf. Taittirīya Saṃhitā, vi. 1, 10, 1.
  3. iii. 3, 2, 19. The root does not occur in the Rigveda, but its etymology is vouched for by the Greek , Cf. Hillebrandt, Vedische Mythologie, 1, 84, n. 3.
"https://sa.wiktionary.org/w/index.php?title=पण&oldid=473833" इत्यस्माद् प्रतिप्राप्तम्