यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पत्रकम्, क्ली, (पत्रमेव । पत्र + स्वार्थे कन् ।) वृक्षस्य पत्रम् । पत्रावली । इति शब्दरत्ना- वली । तेजपत्रम् । अस्य गुणः । कफवाय्वर्शो- हृल्लासारुचिनाशित्वम् । इति राजवल्लभः । शालिञ्चशाके पुं । इति रत्नमाला ॥

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पत्रक¦ n. (-कं)
1. A leaf.
2. The leaf of the Laurus cassia.
3. Staining the person with Sandal, &c. by way of decoration. E. पत्र with स्वार्थे-क added.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पत्रकम् [patrakam], 1 A leaf.

Drawing lines or figures on the body as a decoration.

"https://sa.wiktionary.org/w/index.php?title=पत्रक&oldid=412383" इत्यस्माद् प्रतिप्राप्तम्