यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परम, व्य, अनुज्ञा । इति मेदिनी ॥ हा~ इति भाषा । तथा च । ओमेवं परमं मते । इत्य- मरः । ३ । ४ । १२ ॥ त्रीणि मते अनुमतौ । ॐ कुरु ओमित्युक्तवतः । एवं वाढं एवं यदाह भगवान् । परमन्ते आवसं ममेदं परमम् । त्रयं प्रकारेऽपि । इति भरतः ॥

परमः, त्रि, (परं उत्कृष्टं मातीति । “आतो- ऽनुपसर्गे कः ।” ३ । २ । ४ । इति कः ।) परः । उत्कृष्टः । इति मेदिनी ॥ (यथा, मनुः । ९ । ३१९ । “सर्व्वथा ब्राह्मणाः पूज्याः परमं दैवतं हि तत् ॥”) प्रधानम् । (यथा, मनुः । ६ । ९६ । “एवं संन्यस्य कर्म्माणि स्वकार्य्यपरमोऽस्पृहः ॥”) आद्यः । ओङ्कारः । इति विश्वः ॥ (यथा, कुमारे । ६ । ३५ । “ततः परममित्युक्त्वा प्रतस्थे मुनिमण्डलम् ॥”) अग्रेसरः । इति हेमचन्द्रः ॥ (महादेवः । यथा, महाभारते । १३ । १७ । ५१ । मन्त्रवित् परमोमन्त्रः सर्व्वभावकरो हरः ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परम¦ त्रि॰ परं परत्वं माति--क।

१ उत्कृष्टे

२ प्रधाने

३ आद्येमेदिनिः

४ प्रणवे च विश्वः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परम¦ mfn. (-मः-मा-मं)
1. Best, most excellent.
2. Chief principal, preced- ing
3. First, chief part.
4. Adequate. ind. (-मं)
1. A term of assent, yes
2. A term of command. E. पर best, मा to mete, aff. ड or डम्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परम [parama], a. [परं परत्वं माति-क Tv.]

Most distant, last.

Highest, best, most excellent, greatest; प्राप्नोति परमां गतिम् Ms.4.14;7.1;2.13.

Chief, principal, primary, supreme; सर्वथा ब्राह्मणाः पूज्याः परमं दैवतं हि तत् Ms.9.319.

Exceeding, extreme.

Adequate, sufficient; परमं यत्नमातिष्ठेत् स्तेनानां निग्रहे नृपः Ms.8.32.

Worst.

Higher than, superior to; न मन्ये वाणि- ज्यात् किमपि परमं वर्तनमिह Pt.1.11. -मम् The utmost or highest; the chief or prominent part; (at the end of comp.) consisting principally of, solely occupied with; कामोपभोगपरमा एतावदिति निश्चिताः Bg.16.11; Ms.6.96.-मम् ind.

A particle of assent, acceptance or agreement (well, very well, yes, be it so); ततः परममित्युक्त्वा प्रतस्थे मुनिमण्डलम् Ku.6.35.

Exceedingly, very much; परमक्रुद्धः &c. -Comp. -अक्षरम् the sacred syllable 'om' or Brahmā. -अङ्गना an excellent woman. -अणुः an infinitesimal particle, an atom; सिकतात्वादपि परां प्रपेदे पर- माणुताम् R.15.22; परगुणपरमाणून् पर्वतीकृत्य नित्यम् Bh.2.78; पृथ्वी नित्या परमाणुरूपा T. S; (a परमाणु is thus defined: जालान्तरस्थसूर्यांशौ यत् सूक्ष्मं दृश्यते रजः । भागस्तस्य च षष्ठो यः परमाणुः स उच्यते ॥ Tarka K., or less accurately: जाला- न्तरगते रश्मौ यत् सूक्ष्मं दृश्यते रजः । तस्य त्रिंशत्तमो भागः परमाणुः स उच्यते ॥) ˚अङ्गकः an epithet of Viṣṇu.

अद्वैतम् the Supreme Spirit.

pure unitarianism. -अन्नम् rice boiled in milk with sugar. -अपमः the inclination of a planet's orbit to the ecliptic.

अर्थः the highest or most sublime truth, true spiritual knowledge, knowledge about Brahman or the Supreme Spirit; इदं हि तत्त्वं परमार्थभाजाम् Mv.7.2.

truth, reality, earnestness; परिहासविजल्पितं सखे परमार्थेन न गृह्यतां वचः Ś.2.19; oft in comp. in the sense of 'true' or 'real'. ˚मत्स्याः R.7.4. Mv.4.3.

any excellent or important object.

the best sense.

the best kind of wealth. ˚दरिद्र really poor; Mk. ˚भाज a. partaking of the highest truth; Mv. ˚विद् a philosopher. -अर्थतः ind. truly, really, exactly, accurately; विकारं खलु परमार्थतो$ज्ञात्वा$नारम्भः प्रतीकारस्य Ś.4; उवाच चैनं परमार्थतो हरं न वेत्सि नूनं यत एवमात्थ माम् Ku.5.75; Pt.1.136. -अहः an excellent day.-आत्मन् m. the Supreme Spirit or Brahman; न च योगविधेर्नवेतरः स्थिरधीरा परमात्मदर्शनात् R.8.22; स्वर्गापवर्गयो- र्मार्गमामनन्ति मनीषिणः । यदुपास्तिमसावत्र परमात्मा निरूप्यते ॥ Kusum. -आनन्दः 'supreme felicity', Supreme Spirit.-आपद् f. the greatest calamity or misfortune. -आयु- धम् the wheel (चक्र); शूलैः प्रमथिताः केचित् केचित्तु परमायुधैः Rām.6.58.12. -आर्यः a Bodhisattva (q. v.). -इष्वासः an excellent archer. -ईशः an epithet of Viṣṇu.

ईश्वरः an epithet of Viṣṇu.

of Indra.

of Śiva.

the Almighty god, the Supreme Being.

N. of Brahman.

a universal monarch, sovereign of the world; see चक्रवर्तिन्. -ऋषिः a great sage. -ऐश्वर्यम् supremacy.-काण़्डः, -ण्डम् a very auspicious moment. -क्रान्तिः f. the sine of the greatest declination. -गतिः f.

any chief object or refuge (as a god).

final beatitude, emancipation. -गवः an excellent bull or cow. -गहन a. very myserious, profound. -तत्त्वम् the highest truth.-धर्मात्मन् a. very dutiful, virtuous.

पदम् the best position, highest rank.

final beatitude; विष्णोः पदे परमे मध्व उत्सः Rv.1.154.5. -परम a. most excellent of all. -पुंस् the Supreme Spirit; N. of Viṣṇu. -पुरुषः, -पूरुषः the Supreme Spirit. -प्रख्य a. celebrated, renowned. -ब्रह्मन् n. the Supreme Spirit. -मुद्रा f. One of the poses of goddess त्रिपुरा. -रसः butter-milk mixed with water. -राजः a supreme monarch. -समुदय a. very auspicious or successful; परमसमुदयेनाश्वमेधेन चेष्ट्वा Mk.1.4. -सम्मत a. highly esteemed; much revered.-हंसः an ascetic of the highest order, one who has controlled and subdued all his senses by abstract meditation; cf. कुटीचक; कुटीचको बहूदकः हंसश्चैव तृतीयकः । चतुर्थः परमो हंसो यो यः पश्चात् स उत्तमः ॥ Hārītāsmṛiti. ˚परिव्राजकाचार्यः N. of Śaṅkarāchārya.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परम mf( आ)n. (superl. of पर)most distant , remotest , extreme , last RV. etc.

परम mf( आ)n. chief , highest , primary , most prominent or conspicuous

परम mf( आ)n. best , most excellent , worst( मेण चेतसा, with all the heart ; म-कण्ठेन, " with all the throat " , roaring , speaking aloud) ib.

परम mf( आ)n. (with abl. )superior or inferior to , better or worse than MBh. R.

परम m. N. of 2 authors Cat.

परम n. highest point , extreme limit( चतुर्-विंशति-प्, at the utmost 24) MBh. etc.

परम n. chief part or matter or object( ifc. f( आ). = consisting chiefly of , completely occupied with or devoted to or intent upon) Mn. MBh. Ka1v. etc.

परम n. (also परम-in comp. ; See. below) very much , excessively , excellently , in the highest degree MBh. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=परम&oldid=414949" इत्यस्माद् प्रतिप्राप्तम्