यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिस्रुत्, स्त्री, (परिस्रवतीति । परि + स्रु + क्विप् तुक् च ।) वरुणात्मजा । मदिरा । इत्यमरः । २ । १० । ३९ ॥ (यथा, अथर्व्ववेदे । ३ । १२ । ७ । “एमां परिस्रुतः कुम्भ आदध्नः कलशैरगुः ॥” सर्व्वतोभावेन क्षरिते त्रि । यथा, ऋग्वेदे । ८ । ३९ । १० । “त्वामापः परिस्रुतः परियन्ति स्वसेतवो नभन्ता- मन्यके समे ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिस्रुत् स्त्री।

सुरा

समानार्थक:सुरा,हलिप्रिया,हाला,परिस्रुत्,वरुणात्मजा,गन्धोत्तमा,प्रसन्ना,इरा,कादम्बरी,परिस्रुत्,मदिरा,कश्य,मद्य,वारुणी,मधु,हाल,अनुतर्ष

2।10।39।1।4

सुरा हलिप्रिया हाला परिस्रुद्वरुणात्मजा। गन्धोत्तमाप्रसन्नेराकादम्बर्यः परिस्रुता॥

अवयव : सुराकल्कः,सुरामण्डः

वृत्तिवान् : शौण्डिकः

 : मधुकपुष्पकृतमद्यम्, इक्षुशाकादिजन्यमद्यम्, नानाद्रव्यकृतमद्यम्

पदार्थ-विभागः : खाद्यम्,पानीयम्

परिस्रुत् स्त्री।

सुरा

समानार्थक:सुरा,हलिप्रिया,हाला,परिस्रुत्,वरुणात्मजा,गन्धोत्तमा,प्रसन्ना,इरा,कादम्बरी,परिस्रुत्,मदिरा,कश्य,मद्य,वारुणी,मधु,हाल,अनुतर्ष

2।10।39।2।5

सुरा हलिप्रिया हाला परिस्रुद्वरुणात्मजा। गन्धोत्तमाप्रसन्नेराकादम्बर्यः परिस्रुता॥

अवयव : सुराकल्कः,सुरामण्डः

वृत्तिवान् : शौण्डिकः

 : मधुकपुष्पकृतमद्यम्, इक्षुशाकादिजन्यमद्यम्, नानाद्रव्यकृतमद्यम्

पदार्थ-विभागः : खाद्यम्,पानीयम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिस्रुत्¦ स्त्री परि + स्नु--क्विप्।

१ सुरायाम् अमरः।

२ प-रितः क्षरणयुक्ते त्रि॰
“अन्नात् परिस्नुतो रसम्” यजु॰

१९

७५ भावे सम्प॰ क्विप्।

३ अरणे स्त्री।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिस्रुत्¦ f. (स्रुत्)
1. Vinous liquor.
2. Dropping. flowing. E. परि before, स्रु to distil, aff. क्विप् and तल् added.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिस्रुत् [parisrut], f.

A kind of intoxicating liquor.

Trickling, dropping, flowing.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिस्रुत्/ परि-स्रुत् mfn. flowing round or over , foaming , fermenting RV.

परिस्रुत्/ परि-स्रुत् f. a kind of intoxicating liquor prepared from herbs AV. VS. S3Br. (619116 स्रुन्-मत्mfn. possessing it S3Br. )

परिस्रुत्/ परि-स्रुत् f. dropping , flowing W.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिस्रुत् स्त्री.
(परि + स्रु + क्विप्) सुरा, का.श्रौ.सू. 14.1.14 (शीसेन परिस्रुतः क्रयणम् केशवात्), (वाजपेय); सुरा अथवा कुछ लोगों के समातनुसार कच्चे अनाज से तैयार की गई, न छानी गयी (अशोधित) सुरा, आप.श्रौ.सू. 18.1.1०; 19.1.8; द्रष्टव्य - हि.आ.ध. II.(2), पृ. 122526; ‘ऊर्जं’ वहन्तीरमृतं घृतं पयः कीलालं परिस्रुतम्, वा.सं. 2.34 (परिस्रुतं सुराम्, उवट); गार्हपत्य के सामने निर्मित एक गर्त (गड्ढे) में एक विशेष प्रविधि से रखी गई एवं पके हुए चावल से निर्मित सुरा का पारिभाषिक नाम, आप.श्रौ.सू. 19.1-4; 19.5. इसका उपयोग चरक एवं कौकिल सौत्रामणियों में होता है (सुरा को तैयार करने के लिए धान ‘तोक्म’, मासर, अर्थात् भुना हुआ यव, अर्थात् नगन्हू का मिश्रण बनाना चाहिए और इस पर आटा प्राप्त करने के लिए, उस पर गोदुग्ध के क्षारण के साथ श्यामाक छितरा देना चाहिए), श्रौ.को. (अं.) 1.922।

"https://sa.wiktionary.org/w/index.php?title=परिस्रुत्&oldid=479131" इत्यस्माद् प्रतिप्राप्तम्