सम्कृतम् सम्पाद्यताम्

क्रिया सम्पाद्यताम्

  1. अवलोकयते
  2. ईक्षते

दृश् धातु +परस्मै पदि सम्पाद्यताम्

लट् सम्पाद्यताम्

एकवचनम् द्वि वचनम् बहुवचनम्
प्रथमपुरुषः पश्यति पश्यतः पश्यन्ति
मध्यमपुरुषः पश्यसि पश्यनयथः पश्यथ
उत्तमपुरुषः पश्यामि पश्यावः पश्यामः

अनुवादाः सम्पाद्यताम्

नामरूपाणी सम्पाद्यताम्

शतृ सम्पाद्यताम्

पश्यन्

शानच् सम्पाद्यताम्

पश्यमानः

क्तवतु सम्पाद्यताम्

दृष्टवान्

क्त सम्पाद्यताम्

दृष्टः

यत् सम्पाद्यताम्

दृश्यम्- द्रष्टुम् योग्यम्

अनीयर् सम्पाद्यताम्

दर्शनीयम्

तव्यम् सम्पाद्यताम्

दृष्टव्यम्

सन् सम्पाद्यताम्

दिदृक्षा

णिच् सम्पाद्यताम्

दर्शयति

अव्ययाः सम्पाद्यताम्

तुम् सम्पाद्यताम्

द्रष्टुम्

त्वा सम्पाद्यताम्

दृष्ट्वा

इतर शब्दाः सम्पाद्यताम्

दर्शनम् प्रदर्शनम् फलकम्:sa‌-verb

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

आख्यातचन्द्रिका सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईक्षणे
1.2.30
निर्वर्णयति निध्यायति आलोकयति पश्यति आलोकते लक्षयते निभालयते ईक्षते निरूपयति निशामयते विचायति विचायते निबुन्दति निबुन्दते[u] लक्षयति लोचते चष्टे सम्पश्यति सम्पश्यति[v](छ)

"https://sa.wiktionary.org/w/index.php?title=पश्यति&oldid=500866" इत्यस्माद् प्रतिप्राप्तम्