यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरुषर्षभः, पुं, (पुरुष ऋषभ इव ।) पुरुषश्रेष्ठः । इत्यमरः । ३ । १ । ५९ ॥

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरुषर्षभ¦ m. (-भः) An excellent man. E. पुरुष, and ऋषभ best.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरुषर्षभ/ पुरुष--र्षभ ( र्for ऋ) m. = -पुंगवMBh. R.

"https://sa.wiktionary.org/w/index.php?title=पुरुषर्षभ&oldid=311239" इत्यस्माद् प्रतिप्राप्तम्