यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पेटी, त्रि, (पेट + गौरादित्वात् ङीष् ।) पेटकः । इत्यमरः । २ । १० । ३० ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पेटी¦ स्त्री पिट--अच् स्वल्पार्थे ङीप्। क्षुद्रपेटके अमरः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पेटी¦ f. (-टी) A small basket. E. पिट्, aff. अच्, ङीप् being added.

"https://sa.wiktionary.org/w/index.php?title=पेटी&oldid=501060" इत्यस्माद् प्रतिप्राप्तम्