यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रफुल्लः, त्रि, (फलतीति । ञि फलाविसरणे + क्तः । “आदितश्चेति ।” ७ । २ । १६ । इति इड- भावः । “तिच ।” ७ । ४ । ८९ । इति उत् । “अनुपसर्गात् फुल्लक्षीवेति ।” ८ । २ । ५५ । इति निष्ठातस्य लः । ततः प्रादिसमासः । यद्बा, प्रफुल्लतीति । प्र + फुल्ल विकसने + अच् ।) विकाशयुक्तः । तत्पर्य्यायः । उत्फुल्लः २ संफुल्लः ३ व्याकोषः ४ विकचः ५ स्फुटः ६ फुल्लः ७ विक- सितः ८ । इत्यमरः । २ । ४ । ७ ॥ प्रबुद्धः ९ जृम्भः १० स्मितः ११ उन्मिषितः १२ दलितः १३ स्फुटितः १४ उच्छ्वसितः १५ विजृम्भितः १६ स्मेरः १७ विनिद्रः १८ उन्निद्रः १९ विमुद्रः २० हसितः २१ । इति हेमचन्द्रः ॥ (यथा, रघौ । २ । २९ । “स पाटलायां गवि तस्थिवांसं धनुर्धरः केशरिणं ददर्श अधित्यकायामिव धातुमय्यां लोध्रद्रुमं सानुमतः प्रफुल्लम् ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रफुल्ल वि।

प्रफुल्लितवृक्षः

समानार्थक:प्रफुल्ल,उत्फुल्ल,सम्फुल्ल,व्याकोश,विकच,स्फुट,फुल्ल,विकसित

2।4।7।2।1

वन्ध्योऽफलोऽवकेशी च फलवान्फलिनः फली। प्रफुल्लोत्फुल्लसंफुल्लव्याकोशविकचस्फुटाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रफुल्ल¦ mfn. (-ल्लः-ल्ला-ल्लं)
1. Blown, as flower.
2. Smiling.
3. Shining.
4. Glad, pleased. E. प्र before, फुल्ल flowered.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रफुल्ल [praphulla], p. p.

Full-blown, blossoming, blooming; न हि प्रफुल्लं सहकारमेत्य वृक्षान्तरं काङ्क्षति षट्पदाली R.6.69;2. 29; Ku.3.45;7.11.

Expanded or dilated like a full-blown flower (as eyes).

Smiling.

Shining.

Gay, cheerful, pleased. -Comp. -नयन, -नेत्र, -लोचनa. with eyes expanded with joy. -वदन a. having a beaming or cheerful countenance, looking cheerful.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रफुल्ल mfn. (See. फुल्ल्. फल्)blooming forth , blooming , blown MBh. Ka1v. etc.

प्रफुल्ल mfn. covered with blossoms or flowers R. Hariv.

प्रफुल्ल mfn. expanded , opened wide (like a full-blown flower) , shining , smiling , cheerful , pleased(See. comp. )

"https://sa.wiktionary.org/w/index.php?title=प्रफुल्ल&oldid=502278" इत्यस्माद् प्रतिप्राप्तम्