यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रयत्नः, पुं, (प्र + यत यत्ने + “यजयाचयतविच्छ- प्रच्छरक्षो नङ् ।” ३ । ३ । ९० । इति नङ् ।) प्रकृष्टयत्नः । (यथा, मनुः । ७ । ६८ । “बुद्ध्वा च सर्व्वं तत्त्वेन परराजचिकीर्षितम् । तथा प्रयत्नमातिष्ठेद्यथात्मानं न पीडयेत् ॥”) न्यायमते स च त्रिविधः । यथा, -- “प्रवृत्तिश्च निवृत्तिश्च तथा जीवनकारणम् । एवं प्रयत्नत्रैविध्यं तान्त्रिकैः परिदर्शितम् ॥ चिकीर्षा कृतिसाध्येऽष्टसाधनत्वमतिस्तथा । उपादानस्य चाध्यक्षं प्रवृत्तौ जनकं भवेत् ॥ निवृत्तिस्तु भवेद्द्वेधा द्विष्टसाधनताधियः । यत्नो जीवनयोनिस्तु सर्व्वदातीन्द्रियो भवेत् ॥ शरीरे प्राणसञ्चारे कारणं तत् प्रकीर्त्तितम् ॥” इति भाषापरिच्छेदः ॥ (तल्लक्षणं यथा, साहित्यदर्पणे । “प्रयत्नस्तु फलावाप्त्यै व्यापारोऽतित्वरान्वितः ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रयत्न¦ पु॰ प्र + यत--भावे नङ्। प्रयासे। स च न्यायमतेत्रिविधः यथा
“प्रवृत्तिश्च निवृत्तिश्च तथा जीवनकार-णम। एवं प्रयत्नत्रैविध्यं तान्त्रिकैः परिदर्शितम्। चि-कीर्षाकृतिसाध्येष्टसाधनत्वमतिस्तथा। उपादानस्य चा-ध्यण प्रवृत्तौ जनकं भवेत्। निवृत्तिस्तु भवेद्द्वेषात् द्विष्ट-साधनताधियः। यत्रो जीवनयोनिस्तु सर्वदाऽतीन्त्रियीभवेत्। शरीरे प्राणसञ्चारे कारणं तत्प्रकीर्त्तितम्” भाषा॰
“प्रयत्रस्तु फलावाप्त्यै व्याषारोऽतित्यरान्वितः” सा॰ द॰उक्ते

२ फलार्थिभिः प्रारब्धस्य कर्मणोऽवस्थापञ्चकान्तर्गते-ऽवस्थाभेदे ततोऽस्त्यर्थे मतुप् मस्य वः। प्रयत्नवत्तद्युक्ते त्रि॰ त्रिका॰ स्त्रियां ङीप्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रयत्न¦ n. (-त्नं)
1. Continued or presevering effort, exertion.
2. Act, action.
3. (In logic,) Active effort of three kinds, engaging in any act, prosecuting it, and completing it.
4. Caution, care.
5. Articula- tion of sounds. E. प्र intensitive, यत्न effort.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रयत्नः [prayatnḥ], 1 Effort, exertion, endeavour; तस्येदं विपुलं विधेर्विलसितं पुसां प्रयत्नच्छिदः Mu.5.2.

Persevering or continued effort; perseverence.

Labour, difficulty; प्रयत्नप्रेक्षणीयः संवृत्तः Ś.1 'hardly visible', 'seen with difficulty'.

Great care, caution; कृतप्रयत्नो$पि गृहे विनश्यति Pt.1.2.

(In gram.) Effort in uttering, effort of the mouth in the production of articulate sounds; see Sk. on P.VIII.2.1.

(In phil.) Active effort of three kinds; प्रवृत्तिश्च निवृत्तिश्च तथा जीवनकारणम् । एवं प्रयत्न- त्र्यैविध्यं तान्त्रिकैः परिदर्शितम् ॥

Activity, action in general.-Comp. -गौरवम् Elaborateness of effort; इतरथा वेद- वाक्यानि व्याख्येयानि स्वपदार्थाश्च व्याख्येया इति प्रयत्नगौरवं प्रसज्येत ŚB. on MS.1.1.1. (प्रयत्नतः, प्रयत्नेन, त्नात् &c. ind.

With great effort, diligently.

Assiduously.

Hardly, scarcely.

Particularly, specially.)

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रयत्न/ प्र- m. persevering effort , continued exertion or endeavour , exertion bestowed on( loc. or comp. ) , activity , action , act Mn. MBh. etc. ( instr. sg. and pl. abl. and 636177 -तस्ind. with special effort , zealously , diligently , carefully ; त्नibc. and 636177.1 त्नात्ind. also = hardly , scarcely)

प्रयत्न/ प्र- m. great care , caution Pan5cat.

प्रयत्न/ प्र- m. (in phil. ) active efforts (of 3 kinds , viz. engaging in any act , prosecuting it , and completing it)

प्रयत्न/ प्र- m. pl. volitions (one of the 17 qualities of the वैशेषिकs) IW. 68

प्रयत्न/ प्र- m. (in gram.) effort in uttering , mode of articulation (also आस्य-प्रय्, distinguished into आभ्यन्तर-प्and बाह्य-प्, internal and external effort) Pra1t. Pa1n2. 1-1 , 9 Sch.

"https://sa.wiktionary.org/w/index.php?title=प्रयत्न&oldid=502468" इत्यस्माद् प्रतिप्राप्तम्