यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसाधक¦ त्रि॰ प्रसाधयति प्र + साधि--ण्युल्।

१ भूषके स्त्रियांकापि अत इत्त्वम्।

२ अलङ्गर्त्त्र्यां

३ नीवारधान्ये स्त्रीभावप्र॰। राज्ञां प्रसाधनार्थे

४ सेवकभेदे पु॰
“सूदव्यञ्जन-कर्त्तारस्तल्पका व्ययकास्तधा। प्रसाधका भोजकाश्च गात्र-संवाहका अपि। जलताम्बूलकुसुमगन्धभूषणदायकाः” कामन्द॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसाधक¦ mfn. (-कः-का-कं)
1. Who or what accomplishes or perfects.
2. Who or what cleanses or purifies.
3. A valet-de-chamber. f. (-का)
1. Wild-rice.
2. A dresser, a female attendant, one who decorates or adorns. E. प्र before, साध् to accomplish, aff. ण्वुल।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसाधक [prasādhaka], a. (-धिका f.)

Accomplishing, or perfecting.

Purifying, cleansing.

Decorating, ornamenting. -कः A valet-de-chambre, an attendant who dresses his master; प्रसाधका भोजकाश्च गात्रसंवाहका अपि Kām.; आकल्पसाधनैस्तैस्तैरुपसेधुः प्रसाधकाः R.17.22.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसाधक/ प्र- mf( इका)n. ( ifc. )adorning , beautifying Va1sav. Ma1rkP.

प्रसाधक/ प्र- mf( इका)n. accomplishing , perfecting W.

प्रसाधक/ प्र- mf( इका)n. cleansing , purifying ib.

प्रसाधक/ प्र- m. an attendant who dresses his master , valet de chambre Ka1m. Ragh.

प्रसाधक/ प्र- m. wild rice Bhpr. (See. प्रचातिका).

"https://sa.wiktionary.org/w/index.php?title=प्रसाधक&oldid=502809" इत्यस्माद् प्रतिप्राप्तम्