यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रेम, [न्] क्ली, पुं, (प्रियस्य भावः । प्रिय + “पृथ्वादिभ्य इमनिज्वा ।” ५ । १ । १२२ । इति इमनिच् । “प्रियस्थिरेति ।” ६ । ४ । १५७ । इति प्रादेशः । प्री तर्पणे + मनिन् वा ।) सौहार्द्यम् । तत्पर्य्यायः । प्रेमा २ प्रियता ३ हार्द्दम् ४ स्नेहः ५ । इत्यमरः । १ । ७ । २७ ॥ (यथा, देवीभागवते । १ । १४ । २४ । “दृष्ट्वा व्यासः शुकं प्राप्तं प्रेम्णोत्थाय ससम्भ्रमः । आलिलिङ्ग मुहुर्घ्राणं मूर्द्ध्नि तस्य चकार ह ॥”) नर्म्म । इति मेदिनी । ने, ९४ ॥

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रेम ( ifc. f( आ). )= प्रेमन्love , affection(See. स-प्)

प्रेम in comp. for प्रेमन्.

"https://sa.wiktionary.org/w/index.php?title=प्रेम&oldid=503037" इत्यस्माद् प्रतिप्राप्तम्