यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फः, पुं, यक्षसाधनम् । स्फानम् । झञ्झावातः । इति मेदिनी । फे, १ ॥ वर्द्धकः । जृम्भानिष्फारः । स्फुटः । फललाभः । इति विश्वः ॥ संज्ञाविशेषः । यथा । “हसोऽन्तः फः । हसो विरामश्च फसंज्ञः स्यात् ।” इति मुग्धबोधव्याकरणम् ॥

"https://sa.wiktionary.org/w/index.php?title=फः&oldid=152421" इत्यस्माद् प्रतिप्राप्तम्