यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फञ्जिका, स्त्री, (भनक्ति रोगानिति । भञ्ज आम- र्द्दने + ण्वुल् । पृषोदरादित्वात् भस्य फः । टापि अत इत्वम् ।) ब्राह्मणयष्टिका । इत्य- मरः । २ । ४ । ८९ ॥ (यथा, वैद्यकरसेन्द्रसार- संग्रहे ज्वराधिकारे बृहच्चूडामणिरसे । “निर्गुण्डी फञ्जिका वासारविमूलत्रिकण्टकैः ॥” “फञ्जिका ब्राह्मणयष्टिका ।” इति तट्टीका ॥) देवताडः । दुरालभा । इति शब्दचन्द्रिका ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फञ्जिका¦ स्त्री भञ्जति रोगान् भन्ज--मर्दने ण्वुल् पृषो॰। (वामनहाटि)

१ वृक्षे अमरः।

२ देवताडे

२ दूरालभायांशब्दरत्ना॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फञ्जिका¦ f. (-का)
1. A plant, (Siphonanthus Indica.)
2. A species of Hedysarum, (H. alhagi.) E. भञ्ज् to break, (disease,) aff. ण्वुल्, and the radical initial changed to फ | [Page509-b+ 60]

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फञ्जिका [phañjikā], Alhagi Maurorum (Mar. धमासा).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फञ्जिका f. id. L.

फञ्जिका f. Lipeocercis Serrata L.

फञ्जिका f. Alhagi Maurorum L.

"https://sa.wiktionary.org/w/index.php?title=फञ्जिका&oldid=375610" इत्यस्माद् प्रतिप्राप्तम्