यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फटः, पुं स्त्री, (स्फुट विकसने + पचाद्यच । पृषो- दरादित्वात् साधुः) फणा । इत्यमरजटाधरौ ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फट¦ पुंस्त्री॰ स्फुट--विकाशे अच् पृषो।

१ सर्पाणां फणायाम्अमरः स्त्रियां टाप्। सा च

२ दन्ते मेदि॰

३ कितवे पु॰हेमच॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फट¦ mfn. subst. (-टः-टा-टं) The expanded hood or neck of the Cobra de capello. mf. (-टः-टा)
1. A tooth.
2. A cheat. E. स्फुट् to burst or expand, aff. अच् fem. aff. टाप्, deriv. irr.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फटः [phaṭḥ], 1 The expanded hood of a snake (फटा also in this sense); निर्विषेणापि सर्पेण कर्तव्या महती फटा (फणा v. l.); विषं भवतु मा भूदा वा फटाटोपो भयंकरः Pt.1.24.

A tooth.

A rogue, cheat (कितव).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फट m. the expanded hood or neck of a serpent L.

"https://sa.wiktionary.org/w/index.php?title=फट&oldid=375641" इत्यस्माद् प्रतिप्राप्तम्