यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फणः, त्रि, (फनति विस्तृतिं गच्छतीति । फण + अच् ।) सर्पस्य विस्तृतमस्तकम् । यथा । फटा- यान्तु फणा द्वयोरित्यमरः ॥ शशोर्णं कारणं फणम् । इति क्लीवकाण्डे चन्द्रगोमी ॥ तत्- पर्य्यायः । फणा २ फणम् ३ फटा ४ फटः ५ स्फटः ६ स्फटा ७ । इत्यमरभरतौ ॥ दर्व्वी ८ भोगः ९ स्फुटः १० । इति हेमचन्द्रः । ४ । ३८१ ॥ स्फुटा ११ दर्व्विः १२ फटी १३ । इति शब्द- रत्नावली ॥ (यथा, महाभारते । १२ । ११४ । १५ । “परिवादं ब्रुवाणो हि दुरात्मा वै महाजने । प्रकाशयति दोसांस्तु सर्पः फणमिवोच्छ्रितम् ॥” जत्रूर्द्ध्वस्थमर्म्मविशेषः । यथा, सुश्रुते । ३ । ६ । “जत्रूर्द्ध्वं मर्म्माणि चतस्रो धमन्योऽष्टौ मातृकाः द्वे कृकाटिके द्वे विधुरे द्वौ फणौ द्बावपाङ्गौ द्वावावर्त्तौ द्बावुत्क्षेपौ द्बौ शङ्खावेका स्थपनी पञ्च सीमन्ताश्चत्वारि शृङ्गाटकान्येकोऽधिपति- रिति ॥”)

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फणः [phaṇḥ] णा [ṇā], णा [फण्-अच्]

The expanded hood of a cobra or any serpent; विप्रकृतः पन्नगः फणं (फणां) कुरुते Ś. 6.31; मणिभिः फणस्थैः R.13.12; Ku.6.68; वहति भुवनश्रेणिं शेषः फणाफलकस्थिताम् Bh.2.35.

The expanded side of the nostril, (also फणम् in this sense). -णः Ved Scum. -Comp. -आटोपः the expanded hood (v. l. for फटाटोप); Pt.1.24. -करः a serpent.

धरः a serpent.

N. of Śiva. -भरः A serpent; L. D. B. -भृत् m.

a serpent.

the number 'nine' (there being nine chief Nāgas); also eight. -मणिः a jewel said to be found in the hood of a serpent; वसुधान्तनिःसृतमिवाहिपतेः पटलं फणामणिसहस्ररुचाम् Śi.9.25. -मण्डलम् the rounded body of a serpent; करालफणमण्डलम् R.12.98; तत्फणामण्डलो- दर्चिर्मणिद्योतितविग्रहम् 1.7.

"https://sa.wiktionary.org/w/index.php?title=फणः&oldid=375680" इत्यस्माद् प्रतिप्राप्तम्