यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फणा, स्त्री, (फणति प्रसारसङ्कोचं गच्छतीति । फण गतौ + अच् । टाप् ।) सर्पफटा । इत्य- मरः । १ । ८ । ९ ॥ (यथा, अभिज्ञानशकु- न्तले ६ अङ्के । “ज्वलति चलितेन्धनोऽग्निर्विप्रकृतः पन्नगः फणां कुरुते । तेजस्वी संक्षोभात् प्रायः प्रतिपद्यते तेजः ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फणा स्त्री-पुं।

फणः

समानार्थक:स्फटा,फणा

1।8।9।2।3

त्रिष्वाहेयं विषास्थ्यादि स्फटायां तु फणा द्वयोः। समौ कञ्चुकनिर्मोकौ क्ष्वेडस्तु गरलं विषम्.।

पदार्थ-विभागः : अवयवः

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फणा f. of फण, in comp.

"https://sa.wiktionary.org/w/index.php?title=फणा&oldid=375729" इत्यस्माद् प्रतिप्राप्तम्