यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फणाधरः, पुं, (धरतीति । धृ + अच् । फणाया धरः ।) सर्पः । इति शब्दरत्नावली ॥

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फणाधर¦ m. (-रः) A snake: see फणधर |

"https://sa.wiktionary.org/w/index.php?title=फणाधर&oldid=375758" इत्यस्माद् प्रतिप्राप्तम्