यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फणावान्, [त्] पुं, (फणास्यास्तीति । फणा + मतुप् । मस्य वः ।) सर्पः । इति शब्दरत्नावली ॥

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फणावत्¦ m. (-वान्) A snake: see फणवत् |

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फणावत्/ फणा--वत् m. " possessing a -hhood " , Coluber नागBa1lar.

फणावत्/ फणा--वत् m. a kind of supernatural being Hcat.

"https://sa.wiktionary.org/w/index.php?title=फणावत्&oldid=375789" इत्यस्माद् प्रतिप्राप्तम्