यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फणिज्जक पुं।

जम्बीरः

समानार्थक:समीरण,मरुबक,प्रस्थपुष्प,फणिज्जक,जम्बीर

2।4।79।1।4

समीरणो मरुबकः प्रस्थपुष्पः फणिज्जकः। जम्बीरोऽप्यथ पर्णासे कठिञ्जरकुठेरकौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

"https://sa.wiktionary.org/w/index.php?title=फणिज्जक&oldid=185516" इत्यस्माद् प्रतिप्राप्तम्