यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फण्डः, पुं, (फणति । फण गतौ + “ञमन्तात् डः ।” उणा० १ । ११३ । इति डः ।) जठरम् । इत्यणादिकोषः ॥

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फण्डः [phaṇḍḥ], The belly.

"https://sa.wiktionary.org/w/index.php?title=फण्डः&oldid=376034" इत्यस्माद् प्रतिप्राप्तम्