यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फर्फरीकः, पुं, (स्फुरतीति । स्फुर स्फुरणे + “फर्फ- रीकादयश्च ।” उणा० ४ । २० । इति ईकन् धातोः फर्फरादेशश्च ।) चपेटः । मार्द्दवे, क्ली । इति मेदिनी । के, २०० ॥

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फर्फरीकः [pharpharīkḥ], The palm of the hand with the fingers extended; Uṇ.4.2.

कम् A young shoot or branch.

Softness. -का A shoe.

"https://sa.wiktionary.org/w/index.php?title=फर्फरीकः&oldid=376142" इत्यस्माद् प्रतिप्राप्तम्