यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फल, निष्पत्तौ । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०- अक०-सेट् ।) “इह नवशुककोमला मणीनां रविकरसम्बलिताः फलन्ति भासः ॥ इति भारविः ॥ निष्पादनेऽपि वाल्मीकिः । फलति स्म यस्य चरितस्तोत्राय दिव्या गिरः ॥” इति दुर्गादासः ॥

फल, ज गतौ । इति कविकस्त्पद्रुमः ॥ (भ्वा०-पर०- सक०-सेट् ।) ज, फालः फलः । इति दुर्गादासः ॥

फल, ञि आ भिदि । इति कविकल्पद्रुमः । (भ्वा०- पर०-सक०-सेट् ।) ञि, फुल्लोऽस्ति । आ, फलितं फुल्तं तेन । फलति काष्ठं कुठारः । इति दुर्गादासः ॥

फलम्, क्ली, (फलतीति । फल निष्पत्तौ ञि फला विशरणे वा + अच् ।) लाभः । (यथा, शकु- न्तलायाम् । १ अङ्के । “शान्तमिदमाश्रमपदं स्फुरति च बाहुः कुतः फलमिहास्य । अथवा भवितव्यानां द्बाराणि भवन्ति सर्व्वत्र ॥”) शस्यम् । (यथास्य भक्षणविधिः । “फलानि सर्व्वभक्ष्यांश्च प्रदद्याद्बै दलेषु च ॥” “फलानि सर्व्वभक्ष्यांश्च परिशुष्काणि यानि च । तानि दक्षिणपार्श्वे तु भुञ्जानस्योपकल्पयेत् ॥” इति सुश्रुते सूत्रस्थाने । ४६ अध्यायः ॥ यथा च शकुन्तलायाम् । “उदेति पूर्ब्बं कुसुमं ततः फलं घनीदयः प्राक् तदनन्तरं पयः ॥”) फलकम् । (शारिफलकार्थे यथा, महाभारते । ४ । १ । २४ । “वैदूर्य्यान् काञ्चनान् दान्तान् फलैर्ज्योतीरसैः सह । कृष्णाक्षान् लोहिताक्षांश्च निर्व्वत्स्यामि मनो- रमान् ॥”) हेतुकृतम् । इत्यमरः ॥ जातीफलम् । व्युष्टिः । त्रिफला । (यथा, -- “हरीतकी चामलकी विभीतकमिदं त्रयम् । त्रिफला फलमित्युक्तं तच्च ज्ञेयं फलत्रिकम् ॥” इति वैद्यकपरिभाषायाम् ॥) कक्कोलम् । इति मेदिनी । ले, ३३ ॥ वाणाग्रम् । आर्त्तवम् । इति शब्दरत्नावली ॥ फालः । इति हेमचन्द्रः ॥ दानम् । इति धरणिः ॥ मुष्कः । यथा, -- “अफलो भुज्यते मेषः सफलस्तु न भुज्यते ।” इति रामायणम् ॥ (प्रमेयभेदः । यथा, -- “आत्मशरीरेन्द्रियार्थबुद्धिमनः प्रवृत्तिदोषप्रेत्य- भावफलदुःखापवर्गास्तु प्रमेयम् ॥” इति गोतम- सूत्रम् । तत्रैव फलसूत्रम् यथा । “प्रवृत्तिदोषजनितो- ऽर्थः फलम् ॥” “सुखदुःखसंवेदनं फलम् । सुख- विपाकं कर्म्मदुःखविपाकञ्च तत् पुनर्देहेन्द्रिय- विषयबुद्धिषु सतीषु भवतीति सह देहादिभिः फलमभिप्रेतम् । तथाहि प्रवृत्तिदोषजनितो- ऽर्थः फलमेतत् सर्व्वं भवति तदेतत् फलमुपात्तमु- पात्तं हेयं त्यक्तं त्यक्तमुपादेयमिति नास्य हानोपादानयोर्निष्ठा पर्य्यवसानं वास्ति स खल्वयं हानोपादानस्रोतसोह्यते लोकः ।” इति वात्स्यायनः ॥) जीवस्य कर्म्मफलभुक्तिर्यथा, -- “जीवः कर्म्मफलं भुङ्क्ते आत्मा निर्लिप्त एवच । आत्मनः प्रतिविम्बश्च देही जीवः स एव च ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे २३ अध्यायः ॥ वह्निरुवाच । अग्निहोत्रफला वेदा दत्तमुक्तफलं धनम् । रतिपुत्त्रफला दाराः शीलवृत्तफलं श्रुतम् ॥” इति वह्निपुराणे नित्याह्निकस्नानविधिनामा- ध्यायः ॥ * ॥ लवणादिसंयोगे फलस्यान्नत्वं यथा, “तण्डुलोम्ब्वग्निसंयोगाल्लवणयोगेन पिष्टकम् । फलं त्रितयसंयोगादन्नं भवति तत्क्षणात् ॥” इति रामार्च्चनचन्द्रिकाधृतवचनमिति केचित् ॥

फलः, पुं, (फलतोति । फल + अच् ।) कुटज- वृक्षः । इति शब्दरत्नावली ॥ (यथा, सुश्रुते सूत्रस्थाने ४६ अध्याये । “कण्टकारिकाफलपटोलवार्त्ताकुकारवेल्लक- र्कटिकाकेबुकोरुवूकपर्प्पटककिराततिक्तकर्कोट- कारिष्टकोशातकीवेत्रकरीराटरुषकार्कपुष्पीप्र- भृतीनि ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फल नपुं।

वृक्षफलम्

समानार्थक:फल,सस्य

2।4।15।1।1

वृक्षादीनां फलं सस्यं वृन्तं प्रसवबन्धनम्. आमे फले शलाटुः स्याच्छुष्के वानमुभे त्रिषु॥

 : अपक्वफलम्, शुष्कफलम्, हरीतक्याः_फलम्, अश्वत्थस्य_फलम्, वेणोः_फलम्, प्लक्षस्य_फलम्, न्यग्रोधस्य_फलम्, इङ्गुद्याः_फलम्, बृहत्याः_फलम्, जम्बूफलम्, बदरीफलम्, धत्तूरफलम्, क्रमुकफलम्, जातीफलम्, सस्यहेतुकृतम्

पदार्थ-विभागः : खाद्यम्,प्राकृतिकखाद्यम्, द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

फल नपुं।

वस्त्रयोनिः

समानार्थक:त्वच्,फल,कृमि,रोमन्

2।6।110।2।2

हंसकः पादकटकः किङ्किणी क्षुद्रघण्टिका। त्वक्फलकृमिरोमाणि वस्त्रयोनिर्दश त्रिषु॥

पदार्थ-विभागः : अवयवः

फल नपुं।

फलकः

समानार्थक:फलक,फल,चर्मन्,खेटक

2।8।90।2।2

त्सरुः खड्गादिमुष्टौ स्यान्मेखला तन्निबन्धनम्. फलकोऽस्त्री फलं चर्म संग्राहो मुष्टिरस्य यः॥

अवयव : फलकमुष्टिः

वृत्तिवान् : फलकधारकः

वैशिष्ट्य : फलकधारकः

पदार्थ-विभागः : उपकरणम्,आयुधम्

फल नपुं।

लाङ्गलस्याधस्थलोहकाष्ठम्

समानार्थक:फल,निरीश,कुटक,फाल,कृषिक

2।9।13।1।6

दात्रं लवित्रमाबन्धो योत्रं योक्त्रमथो फलम्. निरीशं कुटकं फालः कृषको लाङ्गलं हलम्.।

पदार्थ-विभागः : उपकरणम्,आयुधम्

फल नपुं।

अधिकफलम्

समानार्थक:लाभ,अधिक,फल,प्राप्ति

2।9।80।1।6

नीवी परिपणो मूलधनं लाभोऽधिकं फलम्. परिदानं परीवर्तो नैमेयनियमावपि॥

पदार्थ-विभागः : धनम्

फल नपुं।

सस्यहेतुकृतम्

समानार्थक:फल

3।3।201।2।2

जालं समूह आनायगवाक्षक्षारकेष्वपि। शीलं स्वभावे सद्वृत्ते सस्ये हेतुकृते फलम्.।

 : वृक्षफलम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फल¦ भेदने म्बा॰ पर॰ सक सेट्। फलति अफालीत् पफालफेलतुः आदित् आरम्भे भावे क्त वा इट्। फुल्तः फ-लितः। फुल्तम् फलितम् अन्यत्र फलितः इत्येव। ञीत्वर्त्तमाने क्त। फलितः।

फल¦ निष्पतौ भ्वा॰ पर॰ अक॰ सेट्। फलति{??}फालीत्। पफाल फेलतुः। क्त कलितः।

फल¦ गतौ भ्वा॰ पर॰ सक॰ सेट्। फलति अफालीत्। ज्वला॰कर्त्तरि वा ण। फलः फालः। फलयति फालयति।

फल¦ न॰ फल--अच्।

१ वृक्षादीनां शस्ये

२ लाभे

३ फलके (ढाल)

४ कर्ये

५ उद्देश्ये

६ प्रयोजने अमरः

७ जातीफले

८ त्रिफ-लायां

९ कक्कोले मेदि॰

१० बाणाग्रे

११ आर्त्तवे शब्दर॰

१२ फालेहेम॰

१३ दाने धर॰।

१४ मुष्के च।

१५ कुटजवृक्षे पु॰ शब्दर॰।

१६ धात्वर्थनिष्पाद्ये प्रधानोद्देशे प्रयोजने
“स्वरितञितआत्मनेपदं कर्त्त्रभिप्राये क्रियाफले” पा॰।
“यस्यार्थस्य प्रसि-द्ध्यर्थमारभ्यन्ते पचादयः। तत् प्रधानं फलं तेषां न ला-भादि प्रयोजनम्” हरिः। तेन पाकादिजन्यं भोजनं या-गादिजन्यञ्च पुण्यमेव फलम्। न वेतनादिलाभरूपं फलंतेन सूदकस्य ऋत्विगादेर्वा न धात्वर्थजन्यफभागित्वम्। धात्वर्थजन्ये

१७ संयोगादौ च
“फलव्यापारयोर्घातुराश्रयेतु तिङः स्मृताः। फले प्रधानं व्यापारस्तिङर्थस्तु विशेष-णम्” हरिः। धात्वर्थशब्दे दृश्यम्। गौतमोक्ते

१८ प्रमे-यभेदे तल्लक्षणञ्च तत्रोक्तं यथा(
“आत्मशरीरेन्द्रियार्थबुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुः-खापवर्गास्तु प्रमेयम” गौ॰ सू॰ उद्दिश्य
“प्रवृत्तिदोषजनितो-ऽर्थः फलम्” गौ॰ सू॰।
“सुखदुःखसंबेदनं फलम्सुखविपाकं कर्म दुःखविपाकञ्च तत् पुनर्देहेन्द्रियविषय-बुद्धिषु सतीषु भवतीति सह देहादिभिः फलमभिप्रेतम्तथा हि प्रवृत्तिदोषजनितोऽर्थः फलमेतत् सर्वं भवतितदेतत् फलमुपात्तमुपात्तं हेयं, त्यक्तं त्यक्तमुपादेयमितिनास्य हानोपादानयोर्निष्ठा, पर्य्यवसानं वाऽस्ति स खल्वयंफलस्य हानोपादानस्त्रोतसोद्व्यते लोक इति” वात्स्या॰।
“अनिष्टमिष्टं मिश्रञ्च त्रिविधं कर्मणः फलम्। मवत्य-त्यागिनां प्रेत्य न तु सन्त्यासिनां क्वचित्” गीता। लवणादिसंयोगे फलस्यान्नसमत्वं यथा
“तण्डूलोऽम्बग्नि-संयोगाछवणेन च पिष्टकम्। फलं त्रितयसंयोगादन्नंभवति तत्क्षणात्” रामार्चनचन्द्रिकाधृतवचनम्

१९ निष्पन्ने त्रि॰। [Page4551-b+ 38]

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फल¦ n. (-लं)
1. The fruit of any plant, fruit in general.
2. Fruit, (meta- phorically,) result, produce, consequence.
3. Prosperity, flourish- ing, thriving.
4. Gain, profit, acquisition.
5. Recompense, reward.
6. A shield.
7. The blade of a sword or knife, the head of an ar- row, &c.
8. A sort of fragrant berry and drug commonly Ka4koli.
9. A nutmeg.
10. The three myrobalans collectively.
11. The men- [Page510-a+ 60] strual discharge.
12. Gift, giving.
13. A ploughshare.
14. The quotient of a sum, (in arithmetic.)
15. The area of a circle, &c.
16. An equation.
17. (In astronomy,) The anomalistic equation of a planet. f. (-ली) A medicinal plant, commonly Priangu. m. (-लः) A plant, (Echites anti-dysenterica, Rox.:) see कुटज। E. फल् to bear or produce fruit, aff. अच् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलम् [phalam], [फल्-अच्]

Fruit (fig. also) as of a tree; उदेति पूर्वं कुसुमं ततः फलम् Ś.7.3; R.4.43;1.49.

Crop, produce; कृषिफलम् Me.16.

A result, fruit, consequence, effect; अत्युत्कटैः पापपुण्यैरिहैव फलमश्नुते H.1.8; फलेन ज्ञास्यसि Pt.1; न नवः प्रभुराफलोदयात् स्थिरकर्मा विरराम कर्मणः R.8.22;1.33; अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम् Bg.18.12.

(Hence) Reward, recompense, meed, retribution (good or bad); फलमस्योपहासस्य सद्यः प्राप्स्यसि पश्य माम् R.12.37.

A deed, act (opp. words); ब्रुवते हि फलेन साधवो न तु कण्ठेन निजोपयोगिताम् N.2.48 'good men prove their usefulness by deeds, not by words'.

Aim, object, purpose; परेङ्गितज्ञानफला हि बुद्धयः Pt.1.43; किमपेक्ष्य फलम् Ki.2.21, 'with what object in view; Me.56.

Use, good, profit, advantage; जगता वा विफलेन किं फलम् Bv.2.61.

Profit or interest on capital.

Progeny, offspring; तस्यापनोदाय फलप्रवृत्तावुपस्थितायामपि निर्व्यपेक्षः (त्यक्षामि) R.14.39.

A kernel (of a fruit).

A tablet or board (शारिफल).

A blade (of a sword).

The point or head of an arrow, dart &c.; barb; आरामुखं क्षुरप्रं च गोपुच्छं चार्धचन्द्रकम् । सूचीमुखं च भल्लं च वत्सदन्तं द्विभल्लकम् ॥ कर्णिकं काकतुण्डं च तथान्यान्यप्यनेकशः । फलानि देशभेदेन भवन्ति बहुरूपतः ॥ Dhanur.64-5; फलयोगमवाप्य सायकानाम् Ms.7.1; Ki.14.52.

A shield.

A testicle; अकर्तव्यमिदं यस्माद् विफलस्त्वं भविष्यसि Rām.1.48.27.

A gift.

The result of a calculation (in Math.)

Product or quotient.

Menstrual discharge.

Nutmeg.

A ploughshare.

Loss, disadvantage.

The second (or third) term in a rule-of-three sum.

Correlative equation.

The area of a figure.

The three myrobalans (त्रिफला).

A point on a die.

Benefit, enjoyment; ईश्वरा भूरिदानेन यल्लभन्ते फलं किल Pt.2.72.

Compensation; यावत् सस्यं विनश्येत् तु तावत् स्यात् क्षेत्रिणः फलम् Y.2.161.

A counterpart (प्रतिबिम्ब); तन्मायाफलरूपेण केवलं निर्विकल्पितम् Bhāg.11.24.3.

Shoulder-blade; तस्यां स फलके खड्गं निजघान ततो$ङ्गदः Rām.6.76.1. -Comp. -अदनः = फलाशनः q. v.; a parrot. -अधिकारः a claim for wages. -अध्यक्षः Mimusops Kauki (Mār. खिरणी). -अनुबन्धः succession or sequence of fruits or results. -अनुमेय a. to be inferred from the results or consequences; फलानुमेयाः प्रारम्भाः संस्काराः प्राक्तना इव R.1.2.

अनुसरणम् rate of profits.

following or reaping consequences. -अन्तः a bamboo. -अन्वेषिन् a. seeking for reward or recompense (of actions). -अपूर्वम् The mystic power which produces the consequences of a sacrificial act. -अपेक्षा expectation of the fruits or consequences (of acts), regard to results. -अपेत a. useless, unfertile, unproductive. -अम्लः a kind of sorrel. (-म्लम्) tamarind. ˚पञ्चकम् the five sour fruits; bergumot (जम्बीर), orange (नारिङ्ग), sorrel (आम्लवेतस), tamarind (चिञ्चा) and a citron (मातुलुङ्ग, Mar. महाळुंग). -अशनः a parrot. -अस्थिn. a cocoa-nut. -आकाङ्क्षा expectation of (good) results; see फलापेक्षा.

आगमः production of fruits, load of fruits; भवन्ति नम्रास्तरवः फलागमैः Ś.5.12.

the fruit season, autumn. -आढ्य a. full of or abounding in fruits. (-ढ्या) a kind of plantain. -आरामः a fruitgarden, orchard. -आसक्त a.

fond of fuits.

attached to fruits, fond of getting fruit (of actions done).-आसवः a decoction of fruit. -आहारः feeding or living on fruits, fruit-meal. -इन्द्रः a species of Jambū (Rājajambū). -उच्चयः a collection of fruits.

उत्तमा a kind of grapes (having no stones).

= त्रिफला.-उत्पत्तिः f.

profit, gain. (-त्तिः) the mango tree (sometimes written फलोत्पति in this sense). -उत्प्रेक्षा a kind of comparison.

उदयः appearance of fruit, production of results or consequences, attainment of success or desired object; आफलोदयकर्मणाम् R.1.5;8.22.

profit, gain.

retribution, punishment.

happiness, joy.

heaven. -उद्गमः appearance of fruits; भवन्ति नम्रास्तरवः फलोद्गमैः Ś.5.12 (v. l.).-उद्देशः regard to results; see फलापेक्षा. -उन्मुख a. about to give fruit. -उपगम a. bearing fruit. -उपजीविन् a. living by cultivating or selling fruits.

उपभोगः enjoyment of fruit.

partaking of reward. -उपेतa. yielding fruit, fruitful, fortile. -काम a. one who is desirous of fruit; धर्मवाणिजका मूढा फलकामा नराधमाः । अर्चयन्ति जगन्नाथं ते कामं नाप्नुवन्त्युत ॥ (मल. त. Śabda. ch.)-कामना desire of fruits or consequences. -कालः fruitseason. -केसरः the cocoanut tree. -कोशः, -षः, कोशकः the scrotum (covering of the testicles). -खण्डनम् frustration of fruits or results, disappointment. -खेला a quail. -ग्रन्थः (in astrol.) a work describing the effects of celestial phenomena on the destiny of men; Bṛi. S.-ग्रहः deriving benefit or advantage. -ग्रही, -ग्राहिन् a. (also फलेग्रहि and फलेग्राहिन्) fruitful, yielding or bearing fruit in season; श्लाध्यतां कुलमुपैति पैतृकं स्यान्मनोरथतरुः फलेग्रहिः Kir. K.3.6; Māl.9.39; भूष्णुरात्मा फलेग्रहिः Ait. Br. (शुनःशेप legend); फलेग्रहीन् हंसि वनस्पतीनाम् Bk.; द्वितीयो ह्यवकेशी स्यात् प्रथमस्तु फलेग्रहिः Śiva. B.16.27. (-m.) a fruit-tree. -ग्रहिष्णु a. fruitful. -चोरकः a kind of perfume (Mar. चोरओवा). -छदनम a house built of wooden boards. -तन्त्र a. aiming only at one's advantage. -त्रयम्, -त्रिकम् the three myrobalans (त्रिफला). -द, -दातृ, -प्रद a.

productive, fruitful, bearing fruit; फलदानां तु वृक्षाणां छेदने जप्यमृक्शतम् Ms.11.142; गते$पि वयसि ग्राह्या विद्या सर्वात्मना बुधैः । ...... अन्यत्र फलदा भवेत् ॥ Subhāṣ.

bringing in gain or profit.

giving a reward, rewarding. (-दः) a tree. -धर्मन् a. ripening soon and then falling on the ground, perishing; फेनधर्मा महाराज फलधर्मा तथैव च। निमेषादपि कौन्तेय यस्यायुरपचीयते Mb.3.35.2-3. -निर्वृत्ति f. final consequence or reward.-निवृत्तिः f. cessation of consequences. -निष्पत्तिः f.

attainment of reward.-परिणतिः f., -परिणामः, -पाकः (-फलेपाकः also)

the ripening of fruit.

the fulness of cousequences.-पाकः Carissa Carandas (Mar. करवंद). -पाकान्ता, -पाकावसाना an annual plant; ओषध्यः फलपाकान्ताः Ak.-पातनम् knocking down or gathering fruit. -पादपः a fruit-tree. -पूरः, -पूरकः the common citron tree; एतस्मिन् फलपूरबीजनिकरभ्रान्त्या नितान्तारुणे संप्राप्तेषु शुकेषु पञ्जरशुका निर्गन्तुमुद्युञ्जते । Rām. Ch.7.86. -प्रजननम् the production of fruit.

प्रदानम् the giving of fruits.

a ceremony at weddings. -प्राप्तिः f. attainment of the desired fruit of object.

प्रिया the Priyaṅgu plant.

a species of crow. -प्रेप्सु a. desirous of attaining results. -बन्धिन् a. forming or developing fruit. -भागः a share in any product or profit. -भागिन्, -भाज् a. partaking of a reward or profit; दातॄन् प्रतिग्रहीतॄ प्रतिग्रहीतॄश्च कुरुते फल- भागिनः Ms.3.143. -भावना The acquisition of a result; success; सुपर्वणां हि स्फुटभावना या सा पूर्वरूपं फलभावनायाः N.14. 7. -भुज् m. a monkey; P. R. -भूमन् m. greater fruit; क्रतुवच्चानुमानेनाभ्यासे फलभूमा स्यात् MS.11.1.29. -भूयस्त्वम् (see फलभूमन् above); यथा कर्मसु सौर्यादिषु फलं कर्मणा क्रियत इति कर्माभ्यासे फलभूयस्त्वमेवमिहापि ŚB. on MS.11.1.29.-भूमिः f. a place where one receives the reward or recompense of his deeds (i. e. heaven or hell).-भृत् a. bearing fruit, fruitful.

भोगः enjoyment of consequences.

usufruct. -मत्स्या the aloe plant.-मुख्या a species of plant (अजमोदा). -मूलम् fruits and roots; फलमूलाशिनौ दान्तौ Rāmarakṣā 18.

योगः the attainment of fruit or the desired object; Mu.7.1.

wages, remuneration.

a stage in the performance of a drama; सावस्था फलयोगः स्यात् यः समग्रफलागमः S. D. -राजन् m. a water-melon. -राशिः m. the 3rd term in the rule of three. -वन्ध्यः a tree barren of fruit. -वर्णिका jelly (?); Gaṇeśa P.2.149. -वर्तिः f. a coarse wick of cloth besmeared with some laxative and inserted into the anus for discharging the bowels, suppository. -वर्तुलम् a watermelon. -वल्ली a series of quotients. -विक्रयिन् a. a fruit-seller. -वृक्षः a fruit-tree. -वृक्षकः the bread-fruit tree. -शाडवः the pomegranate tree. -शालिन् a.

bearing fruit, fruitful.

sharing in the consequences. -शैशिरः the Badara tree.-श्रेष्ठः the mango tree. -संस्थ a. bearing fruit. -संपद्f.

abundance of fruit.

success.

prosperity.-साधनम् a means of effecting any desired object, realization of an object -सिद्धिः f.

reaping fruit, attainment or realization of the desired object.

a prosperous result. -स्थानम् the stage in which results are enjoyed; Buddh. -स्थापनम् the sacrament called सीमन्तोन्नयन; फलस्थापनात् मातापितृजं पाप्मानमपोहति Hārīta. -स्नेहः a walnut tree. -हारी an epithet of Kālī or Durgā-हानिः loss of profit -हीन a. yielding no fruit or profit. -हेतु a. acting with a view to results.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फल n. ( ifc. f( आor ई). )fruit ( esp. of trees) RV. etc.

फल n. the kernel or seed of a fruit , A1mar.

फल n. a nutmeg Sus3r.

फल n. the 3 myrobalans(= त्रि-फलाSee. ) L.

फल n. the menstrual discharge L. (See. पुष्प)

फल n. fruit (met.) , consequence , effect , result , retribution (good or bad) , gain or loss , reward or punishment , advantage or disadvantage Ka1tyS3r. MBh. Ka1v. etc.

फल n. benefit , enjoyment Pan5cat. ii , 70

फल n. compensation Ya1jn5. ii , 161

फल n. (in rhet. )the issue or end of an action Das3. Sa1h.

फल n. (in math. ) the result of a calculation , product or quotient etc. Su1ryas.

फल n. corrective equation ib. Gol.

फल n. area or superficial contents of a figure A1ryabh.

फल n. interest on capital ib.

फल n. the third term in a rule of three sum ib. Sch.

फल n. a gift , donation L. ; a gaming board MBh. ([ cf. Goth. spilda ; Icel. spjald])

फल n. a blade (of a sword or knife) MBh. R. Kum.

फल n. the point of an arrow Kaus3.

फल n. a shield L.

फल n. a ploughshare(= फाल) L.

फल n. a point or spot on a die MBh. iv , 24

फल m. Wrightia Antidysenterica L.

फल f. w.r. for तुलHcat.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Phala, denoting ‘fruit’ generally, especially the fruit of a tree, occurs in the Rigveda[१] and later.[२]

  1. iii. 45, 4;
    x. 146, 5.
  2. Av. vi. 124, 2;
    Taittirīya Saṃhitā, vii. 3, 14, 1;
    Vājasaneyi Saṃhitā, x. 13;
    Satapatha Brāhmaṇa, xiii. 4, 4, 8;
    Bṛhadāraṇyaka Upaniṣad, vi. 4, 1, etc., and see Phaṇa.
"https://sa.wiktionary.org/w/index.php?title=फल&oldid=503062" इत्यस्माद् प्रतिप्राप्तम्