यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलकृष्णः, पुं, (फले फलावच्छेदे कृष्णः ।) पानीया- मलकम् । इति शब्दचन्द्रिका ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलकृष्ण¦ पु॰ फलेन कृष्णः।

१ पानीयामलके शब्दच॰। फलंकृष्णमस्य।

२ कृष्णफलयुक्ते त्रि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलकृष्ण¦ m. (-ष्णः) A small fruit, (Carissa carandas.) E. फल fruit and कृष्ण black. “पानिआमलके” |

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलकृष्ण/ फल--कृष्ण m. Carissa Carandas L.

"https://sa.wiktionary.org/w/index.php?title=फलकृष्ण&oldid=376304" इत्यस्माद् प्रतिप्राप्तम्