यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलकोषकः, पुं, (फलं मुष्क एव कोषो यत्र । ततः कन् ।) मुष्कः । इति त्रिकाण्डशेषः ॥ (विवृति- रस्य मुष्कशब्दे ज्ञातव्या ॥)

"https://sa.wiktionary.org/w/index.php?title=फलकोषकः&oldid=152504" इत्यस्माद् प्रतिप्राप्तम्