यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलचमसः, पुं, दधिमिश्रितवटत्वक्चूर्णम् । इति श्राद्धतत्त्वम् ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलचमस¦ पु॰

१ दधिमिश्रितवटत्वक्चूर्णे तदधिकृत्यप्रवृत्ते

२ न्याय-भेदे च
“फलचमसमस्मैभक्ष्यं ददातीति” श्रुत्या ऋत्विग्-भक्ष्यत्वेन फलचमसविधानात् ऋत्विन्भक्ष्यस्य च यज्ञशेष-द्रव्यत्वेन तत्सिद्धेः यज्ञेऽपि फलचमसलाभः। फल-चमसश्च दधिमिश्रितवटत्वक्चूर्णमिति” मल॰ त॰ रघु॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलचमस¦ m. (-सः) The bark of the Indian fig, ground and eaten with curds, by way of penance.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलचमस/ फल--चमस m. a cup containing pounded figs (with young leaves and sour milk instead of सोम) Ka1tyS3r. Sch. Jaim.

फलचमस/ फल--चमस m. (others " ground bark of the Indian fig-tree with sour milk ").

"https://sa.wiktionary.org/w/index.php?title=फलचमस&oldid=376393" इत्यस्माद् प्रतिप्राप्तम्