सम्कृतम् सम्पाद्यताम्

क्रिया सम्पाद्यताम्

  1. फलम्लभति
  2. [[

दृश्धातु +परस्मै पदि सम्पाद्यताम्

|}

अनुवादाः सम्पाद्यताम्

नामरूपाणी सम्पाद्यताम्

शतृ सम्पाद्यताम्

  • [[

शानच् सम्पाद्यताम्

क्तवतु सम्पाद्यताम्

क्त सम्पाद्यताम्

यत् सम्पाद्यताम्

अनीयर् सम्पाद्यताम्

तव्यम् सम्पाद्यताम्

सन् सम्पाद्यताम्

णिच् सम्पाद्यताम्

अव्ययाः सम्पाद्यताम्

तुम् सम्पाद्यताम्

त्वा सम्पाद्यताम्

इतर शब्दाः सम्पाद्यताम्

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

आख्यातचन्द्रिका सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिद्धौ
1.1.3
निर्वर्तते सम्भवति सिद्ध्यति राध्यति निष्पद्यते राध्नोति साध्नोति फलति

विशरणे
1.1.12
दलति स्फोटति विशीर्यते फलति शीयते द्राडते ध्राडते सीदति

"https://sa.wiktionary.org/w/index.php?title=फलति&oldid=506843" इत्यस्माद् प्रतिप्राप्तम्