यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलत्रिकम्, क्ली, (फलस्य त्रिकम् ।) त्रिफला । (यथा, -- “पथ्याविभीतधात्रीणां फलैः स्यात्त्रिफला समैः । फलत्रिकञ्च त्रिफला सा वरा च प्रकीर्त्तिता ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) शुण्ठीपिप्पलीमरिचानि । इत्यमरः । २ । ९ । १११ ॥

"https://sa.wiktionary.org/w/index.php?title=फलत्रिकम्&oldid=152516" इत्यस्माद् प्रतिप्राप्तम्