यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलदः, पुं, (फलं ददातीति । दा + “आतोऽनुप- सर्गे ।” ३ । २ । ३ । इति कः ।) वृक्षः । इति धरणिः ॥

फलदः, त्रि, (फलं ददातीति । दा + कः ।) फल- दाता । यथा, -- “विशिष्टफलदा कन्या निष्कामाणां विमुक्तिदा ॥” इति मलमासतत्त्वधृतविष्णुपुराणवचनम् ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलद¦ पु॰ फलं ददाति दा--क।

१ वृक्षमात्रे

२ फलदातरि त्रि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलद¦ mfn. (-दः-दा-दं) Yielding or bearing fruit, result, &c. m. (-दः) A tree. E. फल fruit, and द what gives; also फलदातृ, फलदायिन् &c.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलद/ फल--द mf( आ)n. " -ffruit-giving " , yielding or bearing -ffruit Mn.

फलद/ फल--द mf( आ)n. bringing profit or gain , giving a reward , rewarding , giving anything( gen. or comp. )as a reward BhP. Bhartr2. Katha1s. etc.

फलद/ फल--द mf( आ)n. a -ffruit tree , tree L.

"https://sa.wiktionary.org/w/index.php?title=फलद&oldid=376445" इत्यस्माद् प्रतिप्राप्तम्