यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलपाकान्ता, स्त्री, (फलपाकेनान्तो नाशो यस्याः ।) ओषधिः । धान्यकदल्यादिः । इत्यमरः । २ । ४ । ७ ॥

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलपाकान्ता¦ f. (-न्ता) An annual plant. E. फल fruit, पाक ripening or ripe- ness, and अन्त end; dying after bearing fruit.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलपाकान्ता/ फल--पा f. a plant ending or perishing with the ripening of -ffruit , an annual plant.( Mn. )

"https://sa.wiktionary.org/w/index.php?title=फलपाकान्ता&oldid=376535" इत्यस्माद् प्रतिप्राप्तम्